SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [शिण्ढि, शिण्डि] 'शिप्लृप् विशेषणे' (१४९२) शिष् । पं० हि । शेषं ( १।३।४० ) सूत्रवत् । अनेन । [पिण्डि, पिण्डि] 'पिप्लृप् संचूर्णने' (१४९३) पिष । पं० हि । शेर्पा (१।३।४० ) सूत्रवत् । अनेन । [भिन्थः, भिन्त्थः] 'भिदृ॑पी विदारणे' (१४७७) भिद् । वर्त्त० थस् । 'रुधां स्वराच्श्नो नलुक् च' (३१४१८२) इनप्र० → न० । 'श्ना - ऽस्त्योर्लुक्' (४।२।९० ) अलोपः । 'अघोषे प्रथमो०' (१।३।५०) द० त० । ७८ [शार्ङ्गम्] शृङ्गः । शृङ्गस्येदम् । 'तस्येदम्' (६।३।१६० ) अणुप्र० । 'वृद्धिः स्वरेष्वादेर्जिणति०' (७|४|१) वृद्धिः आर् । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । [भाङ्गम्] भृङ्ग । भृङ्गस्येदम् । 'तस्येदम्' (६।३।१६० ) अण्प्र० । ' वृद्धिः स्वरेष्वादेर्जिणति०' (७।४।१) वृद्धिः आर् । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । [सक्थ्ना, सक्ने] सक्थि । तृतीया टा । चतुर्थी ङे । 'दध्यस्थिसक्थ्यक्ष्णोऽन्तस्याऽन्' (१।४।६३) अन् । 'अनोऽस्य' (२।१।१०८) अलोपः । [तर्ता] 'तृपौच् प्रीतौ' ( ११८९) तृप् । श्वस्तनी ता । 'लघोरुपान्त्यस्य' ( ४।३।४) अर् । [दर्ता] 'दृपौच् हर्ष-मोहनयो: ' (११९०) दृप् । श्वस्तनी ता । 'लघोरुपान्त्यस्य' (४।३।४) अर् । [बोद्धा ] 'बुधिं ज्ञाने' (१२६२) बुध् । श्वस्तनी ता । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'अधश्चतुर्थात् तथोर्धः ' (२।१।७९) त० ध० । 'धुटस्तृतीयः' (२।१।७६) ध० द० ( ? ) | ( 'तृतीयस्तृतीय- चतुर्थे' (१।३।४९) ध० द०) । [योद्धा] 'युधिंच् सम्प्रहारे' (१२६०) युध् । श्वस्तनी ता । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'अधश्चर्थात् तथोर्धः' (२।१।७९) त० ध० । 'धुटस्तृतीयः' (२।१।७६) ध० द० (?) । (तृतीयस्तृतीय- चतुर्थे' (१।३।४९) ध० → द० । ।।छ।। तृतीयस्तृतीय- चतुर्थे ||१ | ३ | ४९ ।। [तृतीयस्तृतीय- चतुर्थे] त्रि मांडियइ । त्रयाणां पूरणस्तृतीयः । 'त्रेस्तृ च' (७।१।१६६ ) तीयप्र० तृ । प्रथमा सि । 'सो रुः' (२।१।७२) स०र० । चतुर् । चतुर्णां पूरणश्चतुर्थः । 'चतुरः' (७|१|१६३) थट्प्र० । तृतीयश्च चतुर्थश्च तृतीयचतुर्थम्, तस्मिन्, सप्तमी ङि, 'अवर्णस्ये० ' (१।२१६) ए. । [मज्जति] 'टुमस्जत् शुद्धौ' (१३५२) मस्ज् । वर्त्त० तिव् । 'तुदादेः शः ' ( ३।४।८१) शप्र० अ । 'सस्य श षौ' (१।३।६१) स० श० । अनेन शकारस्य जकारः । [भृज्जति] 'भ्रस्जत् पाके' (१३१६) भ्रस्ज् । वर्त्त० तिव् । 'तुदादेः शः' (३१४१८१ ) शप्र० षौ' (१।३।६१) स० श० । अनेन शकारस्य जकारः । 'ग्रह-व्रस्च- भ्रस्ज-प्रच्छः ' ( ४।१।८४ ) वृत् । = Jain Education International [दोग्धा ] 'दुहक् क्षरणे' (११२७) दुह् । दोग्धीति दोग्धा । 'णक-तृचौ' (५।१।४८) तृच्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'भ्वादेददिर्घः' (२।१।८३) ह० घ० । 'अधश्चतुर्थात् तथोर्धः ' (२।१।७९) त० ध० । अनेन । [दोग्धुम् ] 'दुहींक् क्षरणे' (११२७) दुह् । दोहनाय दोग्धुम् । 'क्रियायां क्रियार्थायां तुम्-णकच् भविष्यन्ती' (५।३।१३) तुमप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'भ्वादेर्दादर्घः' (२।१।८३) ह० घ० । 'अधश्चतुर्थात् ० ' (२।१।७९) त० ध० । अनेन । [पिण्डि ] १।३।४० सूत्रवत् । For Private & Personal Use Only अ । 'सस्य श www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy