SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुढिका । 'समानादमोऽतः' (१।४।४६) अलोपः । 'इवर्णाद०' (११२।२१) य० । अनेन । [पित्त्रर्थः, पित्रर्थः] पितुरर्थः । ‘इवर्णादरस्वे०' (११२१२१) २० । अनेन । [सय्यतः, सम्यतः] 'यमूं उपरमे' (३८६) यम, संपूर्व० । संयच्छति स्म । 'क्त क्तवतू' (५।१।१७४) क्तप्र० → त । 'तौ मुमो व्यञ्जने स्वौ' (११३।१४) अनुनासिक यकारु शिरसि अन्दी कला य्यं । अनेन । [उरxxकः, उर कः] उरस् ‘कै शब्दे' (३६) कै । 'आत् सन्ध्यक्षरस्य' (४।२।१) का । उरः कायति = उरःकः । 'क्वचित्' (५।११७१) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलोपः । अनेन । [उरxxपः, उर पः] उरस् ‘पां पाने' (२) पा । उरः पिवतीति उरःपः । 'स्था पा-स्ना-त्रः कः' (५।१।१४२) कप्र० → अ । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । अनेन । [गो३त्तात!, गोइत्रात!] देंङ् (६०४) - 'ङ् पालने' (६०५) त्रै । आत् सन्ध्यक्षरस्य' (४।२।१) त्रा ।* गोभिः त्रायते स्म = गो३त्रात! । 'दूरादामन्त्र्यस्य०' (७/४/९९) प्लुतः । अनेन । अथवा गाव एनं त्रायीरन् । 'तिक्कृतौ०' (५।१७१) क्तप्र० । [नौ३त्त्रात!, नौ३त्रात!] नौभिः त्रायते स्म = नौ३त्रात! । 'क्षिया-55शी: प्रेपे' (७।४।९२) प्लुतसंज्ञा । अनेन । [सूत्रम्] 'पुत् प्रेरणे' (१३३२) पू । 'पः सोऽप्ट्यै-ष्ठिव-प्वष्कः' (२।३।९८) सू । सूते(सुवति)ऽर्था(र्थ)मिति सूत्रम् । 'सू-मू-खन्युषिभ्यः कित्' (उणा० ४४९) कित् त्रटप० । अथवा सूत्रयतीति सूत्रम् । 'पुत्रादयः' (उणा० ४५५) त्रप्र० । [पात्रम्] 'पां पाने' (२) पा । पिवत्यनेनेति पात्रम् । 'नी-दाव-शसू-यु-युज-स्तु-तुद-सि-सिच-मिह-पत-पा-नहस्त्रट्' (५।२।८८) त्रटप० -→ त्र० । [नेत्रम] ‘णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी । 'नी-दाव शसू-यु-युज०' (५।२१८८) त्रटप्र० → १० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ने. । होत्रम्] 'हुंक् दाना-ऽदनयोः' (११३०) हु । हूयतेऽनेनेति होत्रम् । 'हु-या-मा-श्रु०' (उणा० ४५१) त्रप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० हो । [कृत्स्नम्] 'कृतैत् छेदने' (१३२५) कृत् । कृन्तति सामस्त्यमिति कृत्स्नम् । ‘कृत्यशौभ्यां स्नक' (उणा० २९४) स्नप्र० → स्न । [मृत्स्ना] प्रशस्ता मृत् = मृत्स्ना । ‘स-स्नौ प्रशस्ते' (७।२।१७२) स्नप्र० । 'आत्' (२।४।१८) आप् । [उष्ट्रः] 'उपू दाहे' (५२९) उष् । ओषति = दहति (इति) उष्ट्रः । ‘सू-मू-खन्युषिभ्यः कित्' (उणा० ४४९) कित् त्रटप्र० । 'तवर्गस्य श्ववर्ग-ष्टवर्गाभ्यां योगे च-टवर्गो' (१।३।६०) त्र० → ट्र० ।। मधु] बुधिं (१२६२) - 'मनिंच ज्ञाने' (१२६३) मन् । मन्यते माधुर्यतयेति मधु । 'मनि-जनिभ्यां धतौ च' (उणा० ७२१) उप्र०-नस्य धत्वम् । [प्रत्त्तम्, प्रत्तम्] 'डुदांग्क दाने' (११३८) दा, प्रपूर्व० । प्रदातुमारब्धं = प्रत्तम् । 'आरम्भे' (५।१।१०) क्तप्र० → त । 'प्राद् दागस्त आरम्भे ते' (४।४७) त्त० । अनेन । प्रथमा सि । अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः । [वर्या] 'वृगट वरणे' (१२९४) वृ । वियते इति वर्या । 'वर्योपसर्या-ऽवद्य-पण्यमुपेयर्तुमती-गद्य-विक्रये' (५1१1३२) P. गोभिः त्रातः । Jain Education Intemational For Private & Personal Use Only For Private & Personal use only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy