SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाध्यायस्य तृतीयः पादः ॥ [रच्छाया, रेछाया रे-द्रव्यस्य छाया । [गोच्छाया, गोछाया ] गोश्छाया । [ नौच्छाया, नौछाया ] नावश्छाया । [आच्छाया ] आङ् अग्रे छाया । आ = (१।३।५०) छ० च० । [आच्छिनत्ति ] आङ् छिपी द्वैधीकरणे श्नप्र० न अघोषे० (१३५०) ६० [मा च्छिदत्] 'छिपी द्वैधीकरणे' (१४७८) छिद्, माङ्पूर्व० । अद्यतनी दि । 'ऋदिच्छ्वि-स्तम्भू- म्रुचू-म्लुचू-गुचू-ग्लुचूअ । 'स्वरेभ्यः' (१।३।३०) द्वित्वम् । 'अघोषे प्रथमोऽशिट : ' (१।३।५०) छ०→ ग्लुनू जो वा' ( ३ | ४ |६५) अप्र० च० 'विरामे वा' (१1३1५१) द० त० । [प्रमाच्छन्दः प्रमाछन्दः ] 'मां [ मा च्छिन्धि मा छिन्धि ] मा 'छिदूंपी द्वैधीकरणे' (१४७८) छिद् । पं० हि । 'रुधां स्वराच्श्नो नलुक् च' ( ३।४।८२) 7 श्नप्र० न । 'श्ना- ऽस्त्योर्लुक्' (४।२।९०) अलोपः । 'हु-धुटो हेर्धिः' (४।२।८३) हि०धि० । (५१/५६) उप० मान-शब्दो' (११३७) मा प्रपूर्व० प्रमीयते इति प्रभा । उपसर्गादातो डोऽश्वः' अ डित्यन्त्यस्वरादेः' (२1१1११४) आलोपः । आत्' (२।४।१८) आपप्र० आ प्रमायाश्छन्दः = प्रमाच्छन्दः । अथवा प्रमा चासौ छंदश्च = प्रमाच्छन्दः । ईषत् छाया = आच्छाया । 'स्वरेभ्यः ' (१।३।३०) द्वित्वम् । 'अघोषे० ' 1 ६१ (१४७८) छिद् । वर्त्त० तिव्रुधां स्वराच्धनो नलुक् च (३१४१८२) त० एवमग्रेऽपि । [ प्रमाच्छात्रः, प्रमाछात्रः ] प्रमायाश्छात्रः = प्रमाच्छात्रः । [श्वेतच्छत्रम्] श्वेतं च तच्छत्रं च । [ वाक्छत्रम् ] वाचा छत्रम् । [ड्रीच्छति] 'ड्रीछ लज्जायाम् (१२४) ही । वर्त० ति । कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शब् । 'स्वरेभ्यः' (१।३।३० ) द्वित्वम् । 'अघोषे० ' (१।३।५०) छ० च० । Jain Education International आङ्-माड्वर्जनादेव दीर्घादिति पदे लब्धे किमर्थं दीर्घादित्यूचे ? सत्यं - आङ् माङा च व्यर्थौ नञ्पर्युदासात् अप्यस्मादप अव्यया दीर्घादित्यपि प्रसंगः स्यादिति । छ प्लुता बा ||9|३ |२९|| [ प्लुताद्वा ] प्लुत पञ्चमी इसि । 'इस्योर्याऽऽती' (१।४।६) आत् । वा प्रथमा सि । 'अव्ययस्य' ( ३।२।७ ) मिलोपः । = [ आगच्छ भो इन्द्रभूते३ च्छत्रमानय, आगच्छ भो इन्द्रभूते३ छत्रमानय] अम (३९२) द्रम (३९३ ) - हम्म (३९४ ) मीमृ (३९५) 'गम्लृ गतौ' (३९६) गम् । आङ्पूर्व० | पं० हि । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । 'गमिषद्यमश्छः’ (४।२।१०६) म० छ० | 'स्वरेभ्यः' (१।३।३० ) द्वित्वम् 1 अघोषे प्रथमोऽशिट (१३५०) ४०० । 'अतः प्रत्ययाल्लुक्' (४।२।८५) हिलोपः । भोस् अव्यउ । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । इन्द्र + 'भू सत्तायाम् ' (१) भू । इन्द्रो भूयादित्याशास्यमान इन्द्रभूतिः । तिक्कृती नाम्नि' (५1१1७१) तिप्र० । प्रथमा सि । 'ह्रस्वस्य गुणः' (१।४।४१ ) सि सउं गुणः । —दूरादामन्त्र्यस्य गुरुर्वैकोऽनन्त्योऽपि लनृत्' (७/४/९९) प्लुतत्वम् । छत्र द्वितीया अम् । 'समानादमोऽतः ' (१।४।४६) अलोपः । 'णीं‍ प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी आङ्पूर्व० । पं० हि । कर्त्तर्यनद्भ्यः For Private & Personal Use Only - www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy