SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धमचन्द्रशब्दानुशासने का इंडिका । अत् । [कृषन्नास्ते] 'कृषत् विलेखने' (१३१९) कृष् । कृपतीति कृषन् । 'शत्रानशा०' (५१२१२०) शतृप्र० प्रथमा सि । ऋदुदित' (१॥४॥७०) नोऽन्तः । दीर्घयाव्०' (१२४४५) सिलोपः । 'पदस्य (२1११८९) तलोपः । आस्ते पूर्ववत् । अनेन । ६० [प्राहास्ते] पाइ आस्ते । [ वाणास्ते] अण (२५९) रण (२६०) 'वण शब्दे (२६१) वण् । वणतीति क्विप्प्र० 'अहन् पञ्चमस्य क्वि विइति' (४।१।१०७) दीर्घत्वं । अप्रयोगीत्' (१1१1३७ ) क्विप्लोपः । आस्ते पूर्ववत् । [ राज३ निह] राज३ निह इत्यत्र परत्वात् प्रथमप्लुत नाऽऽमन्त्र्ये (२1१1९२ ) नस्य न लोपः । [प्रत्यङ् शेते] 'अञ्च गतौ च' (१०५) अञ्थ्, प्रतिपूर्व० । प्रत्यञ्चतीति क्विप् । शेषं ( १।३।३) सूत्रवत् । [गच्छन् भुङ्क्ते] अम (३९२) - द्रम (३९३ ) - हम्म (३९४ ) - मीमृ ( ३९५ ) - 'गम्लृ गतौ' (३९६) गम् । गच्छ गच्छन् । 'शत्रानशावेष्यति तु सस्यौ (५।२।२०) शतृप्र० अत् । गमिपद्यमश्छ: ' ( ४।२।१०६) म० छ० | स्वरेभ्यः' (१।३।३०) द्वित्वं । 'अघोषे प्रथमोऽशिट ' (१३/५० छ०० 'भुजंप् पालना ऽभ्यवहारयोः (१४८७) भुज् । वर्त्त० ते । 'रुधां स्वराच्श्नो नलुक् च' ( ३।४।८२) २नप्र० न । 'श्ना-ऽस्त्योर्लुक्' (४।२।९० ) अलोपः । 'च-जः कगम्' (२१११८६) ज०ग० अघोषे प्रथमोऽशिट (१1३1५०) ग० क० म्नां धुड्वर्ग० (१।३।३९) न० → ङ० । [वृत्रहणी] वृत्रं हतवन्ती = वृत्रहणी दहा भ्रूण वृत्रात् क्विप्' (५।१।१६१) क्विप्प्र० । अप्रयोगीत् (१।१।३७) क्विप्लोपः । प्रथमा औ । 'पूर्वपदस्थान्नाम्न्यगः ' (२|३|६४) न०० । [दण्डिनौ ] दण्डो विद्यते यस्य । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । प्रथमा औ || छ । अनाङ् - माझे दीर्घाद् वा छः [अनाङ् माङः ] आङ् च माच आङ् माङ्, न आङ् माङ् अनाङ्ग-माङ । = ।।१।३।२८ || अनाङ् माङ्, 'अन् स्वरे (३|२| १२९ ) अन् | तस्मात् Jain Education International [ दीर्घात् ] दृणाति [ वा छः ] वा प्रथमा सि । छ् षष्ठी इस् । [कन्याच्छन्त्रम्, कन्याछत्रम् ] 'कने दीप्ति-कान्ति-गतिषु' (३३१) कन् । कन्यते अभिलक्ष्यते वरेरिति कन्या । स्था छा-मा-सा-सु-मन्यनि-कनि पसिपलि कलि-शलि-शकीय सहि-बन्धिभ्यो यः' (उणा० ३५७) यप० । आत्' (२१४११८) आपूप० → आ । 'छदण् संवरणे' (१६५५) छद् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । ञ्णिति' ( ४ | ३ |५०) उपान्त्यवृद्धिः । खदयत्यात्तपमिति छत्रम् । हु-यामा-श्रु वसि भसि गु-वी पचि वचि धूयम्यमि-मनि-तनि-यदि छादि- क्षि-आदि- लुपि पति-धूभ्यस्त्रः ' (उणा० ४५१) त्र० । 'छदेरिस्मन् त्रट्-क्वी' (४१२१३३) ह्रस्व छ कीजइ । 'णेरनिटि' (४।३।८३) णिलोपः । कन्यायाः छत्रं = कन्याच्छत्रम् । अनेन द्वित्वं । अघोषे प्रथमोऽशिट (१३५०) ४०० | विदारयति उच्चार्यमाणे इति दीर्घस्तस्मात् दीर्घात् । [कुटीच्छाया, कुटीछाया ] कुट्याः छाया । [जम्बूच्छाया, जम्बूछाया] जम्ब्वाः छाया । 'जनैचि प्रादुर्भावे' (१२६५) जन् । जम्बू । 'कमि जनिभ्यां बूः' (उणा० ८४७) वूप्र० । म्नां धुड्वर्गे० ' (१।३।३९) न० म० । 'छोंच् छेदने' (११४९) छो । 'आत् सन्ध्यक्षरस्य' (४।२।१) छा । छ्यति आतपमिति छाया । 'स्था-ख-मा-सा-सू०' (उणा० ३५७) यप० । 'आत्' (२४४।१८) आप्प० आ० । For Private & Personal Use Only = www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy