SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाऽध्यायस्य तृतीयः पाद: ॥ ५३ (५1१1१२३) खश्प्र० → अ० । 'खित्यनव्ययाऽरुषो मोऽन्तो ह्रस्वश्च' (३।२।१११) मोऽन्तः । [त्वं करोषि, त्वङ्करोषि युष्मद् प्रथमा सि । त्वमहं सिना प्राक् चाऽकः' (२११११२) सि सउं त्वम् । 'डुकुंग करणे' (८८८) कृ । वर्त० सिव् । 'कृग-तनादेरुः' (३।४।८३) उ । 'नामिनो गुणोऽक्डिति' (४१३19) गु० अर् । 'उ-श्नोः' (४।३।२) ओ । 'नाम्यन्तस्था०' (२।३१५) स० → प० । सूत्रकार्यम् । [संयतः, सय्यतः] 'यमूं उपरमे' (३८६) यम्, संपूर्व० । संयच्छति स = संयतः । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० → त । 'यमि-रमि-नमि०' (४।२१५५) मलोपः । [संवत्सरः, सव्वत्सरः] 'वसं निवासे' (९९९) वस्, संपूर्व० । संवसन्ति ऋतवोऽत्रेति' । 'मी-ज्यजि-मा-मद्य-शौ-वसिकिभ्यः सरः' (उणा० ४३९) सरप० । 'सस्तः सि' (४।३।९२) स० → त० ।। [कंवः, कव्वः] कं विद्यते यस्याऽसौ कंवः । 'कं-शंभ्यां युस्-ति-यस्- तु-त-व-भम्' (७।२।१८) वप्र० । प्रथमा सि । सूत्रकार्यम् । [किंतराम, किन्तराम किम् । किमेव = किंतराम् । 'वचित् स्वार्थे' (७।३७) तरप्प्र० → तर | 'किंत्याद्येऽव्ययादसत्त्वे तयोरन्तस्याऽऽम्' (७।३।८) आम् । [गम्यते] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीमृ (३९५) - 'गम्लुं गतौ' (३९६) गम् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । [रम्यते] 'रमिं क्रीडायाम्' (९८९) रम् । वर्त्त० ते । 'क्यः शिति' (३।४७०) क्यप्र० → य । [रंरम्यते] 'रमिं क्रीडायाम्' (९८९) रम् । अत्यर्थं रमते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यम० । 'सन्-यडश्च' (४।१३) द्विर्वचनं । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । 'मुरतोऽनुनासिकस्य' (४१५१) मोऽन्तः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [शंशम्यते] 'शमू उपशमे' (१२३०) शम् । भृशं पुनः पुनर्वा शाम्यति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प्र० । शेषं रंरम्यते' वत् । [त्वं हससि] 'हसे हसने' (५४५) हस् । वर्त्तः सिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४७१) शव् ।। छ । म-न-य-व-लपरे हे ।।१।३।१५।। [म-न-य-व-लपरे] मश्च नश्च यश्च वश्च लश्च = मनयवलाः । मनयवलाः परे यस्मादसौ मनयवलपरः, तस्मिन् । हे] ह सप्तमी ङि । {किं ालयति, किम् हमलयति] किम् । द्वितीया अम् । 'अनतो लुप्' (१।४५९) अम्लोपः । बल (१०५६) - 'हमल चलने' (१०५७) हाल । हालन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग् । 'ज्यिति' (४।३।५०) उपान्त्यवृद्धिः । 'ज्वल-ह्वल-हमल-ग्ला-स्ना-वनू-वम-नमोऽनुपसर्गस्य वा' (४।२।३२) ह्रस्वत्वम् । वर्त्तः तिव् । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । [किं हनुते, किन हुनुते किम् । द्वितीया अम् । 'अनतो लुप्' (११४१५९) अमलोपः । 'हनुङ् अपनयने' (११०६) हुनु विर्त्त० ते । किं हाः, किये हाः किम् । प्रथमा सि । 'अनतो लुप्' (११४१५९) सिलोपः ।' ह्यस् सप्तमी ङि । 'अव्ययस्य' (३३२१७) डिलोपः । Jain Education Intemational For Private & Personal use only For Private & Personal use only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy