SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाऽध्यायस्य द्वितीयः पादः ।। Aammam News [प्रैषः] प्र अग्रे 'इषत् इच्छायाम्' (१४१९) इष् । एषणं = एषः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । 'लघोरुपान्त्यस्य' (१४१९) गुणः ए । अनेन ऐ । प्रथमैक० सि । [प्रैष्यः] प्र अग्रे 'इषत् इच्छायाम्' (१४१९) इष् । इष्यते = एप्यः । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५1१1१७) घ्यण प्र० → य । ‘लघोरुपान्त्यस्य (४।३।४) गुणः ए । अनेन ऐ । प्रथमैक० सि । [प्रौढः] प्र अग्रे 'वहीं प्रापणे' (९९६) वह । उह्यते स्म । 'क्त-क्तवतू' (५।११७४) क्तप्र० → त । 'यजादि-वचेः किति' (४।१७९) य्वृत् वस्य उ० । 'हो-धुट-पदान्ते' (२।१।८२) हस्य ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१।७९) तस्य ध० । 'तवर्गस्य श्ववर्ग०' (१।३।६०) धस्य ढ० । 'ढस्तड्डे' (१।३।४२) ढलोपः - पूर्विला दीर्घत्वम् । अनेन औ । प्रथमैक० सि । [प्रौढिः] प अग्रे ‘वहीं प्रापणे' (९९६) वह् । वहनमूढिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । शेषं 'प्रौढः' वत् । [प्रौहः] प्र अग्रे 'ऊहि वितर्के' (८७०) ऊह् । ऊहनमूह: । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । अनेन औ । प्रथमैक० सि । [प्रेतः] प्र अग्रे 'इंण्क गतौ' (१०७५) इ । एति स्म । 'गत्यर्था-ऽकर्मक-पिव-भुजेः' (५1१1११) क्तप्र० → त । 'अवर्णस्ये०' (१।२६) ए । प्रथमैक० सि । [प्रोतः] प्र अग्रे 'ग् तन्तुसन्ताने' (९९२) वे । 'आत् सन्ध्यक्षरस्य' (४।२१) वा । ऊयते स्म । 'गत्यर्था-ऽकर्मकपिब-भुजेः' (५।१।११) क्तप्र० → त । 'यजादि-वचेः किति' (४।१।७९) वृत् । 'अवर्णस्येवर्णादिनैदोदरल' (१।२।६) ओ । प्रथमैक० सि । [प्रेषः] 'ईष उज्छे' (५०५) ईष्, प्रपूर्व० । प्रेषणं = प्रेषः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । प्रथमैक० सि । ‘सो रुः' (२।१।७२) र० । 'रः पदान्ते०' (१।३।५३) विसर्गः । [प्रेषते] जेषङ् (८३६) - पृङ् (८३७) - ‘एपृङ् गतौ' (८३८) एष्, प्रपूर्व० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव । 'उपसर्गस्यानिणेधेदोति' (१।२।१९। अलोपः । प्रेष्यते] 'एषङ गतौ' (८३८) एष, प्रपूर्व० । वर्तमानायास्ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'उपसर्गस्यानिणेधेदोति' (१।२।१९। अलोपः । [प्रोढवान] 'वहीं प्रापणे' (९९६) वह, प्रपूर्व० । प्रवहति स्म = प्रोढवान् । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । 'यजादि-वचेः किति' (४।१।७९) य्वृत् वस्य उ० । 'हो धुट्-पदान्ते' (२।१।८२। ह० → ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'तवर्गस्य श्ववर्ग०' (१।३।६०) ध० → ढ० । 'ढस्तड्डे' (१।३।४२) ढलोपः-पूर्विला दीर्घत्वम् । प्रथमैक० सि । 'ऋदुदितः' (१।४७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । ‘पदस्य' (२१११८९) तलोपः ||छ।। स्वैर-स्वैर्यक्षौहिण्याम् ।।१२।१५।। स्विरस्वैर्यक्षौहिण्याम] स्वैरश्च स्वैरी च = स्वैरस्वैरिणौ, स्वैरस्वैरिभ्यामुपलक्षिता अक्षौहिणी = स्वरस्वैर्यक्षौहिणी, तस्याम् । यद्वा स्वैरश्च स्वैरी च अक्षौहिणी च = स्वैरस्वैर्यक्षौहिणी, तस्याम् = स्वैरस्वैर्यक्षौहिण्याम्, सप्तम्येक० ङि । 'स्त्रिया ङितां०' (१।४।२८) ङि० → दाम्० → आम् । 'नाम्नो नोऽनहः' (२।१।९१) नलोपः । ‘इवर्णादेरस्वे स्वरे य-व-र-लम्' (१।२।२१) यत्वम् । [स्वरः] स्व (१।१।१७) सूत्रवत् । ईरिक गति-कम्पनयोः' (१११५) ईर् । ईरणमीरः । ‘भावा-5कोंः ' (५।३।१८) Jain Education Intemational For Private & Personal use only For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy