SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । १८३) कित् णप्र० । प्रथमैक० सि । ‘सो रुः' (२।१।७२) र० । 'र: पदान्ते विसर्गस्तयोः' (१।३।५३) विसर्गः । [अहन्] 'हनंक हिंसा-गत्योः' (११००) हन् । हस्तनी दिव् । 'व्यञ्जनाद् देः सश्च दः' (४।३।७८) दलोपः । अड् धातोरादिस्तिन्यां चाऽमाडा (४।४।२९) अडागमः । [अयजन] 'यजी देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज् । हस्तनी अन् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव । 'लुगस्यादेत्यपदे' (२११११३) अलोपः । अड् धातोरादिहस्तन्यां चाऽमाङा' (४।४।२९) अडागमः । [बहुराजा बहवो राजानो यस्यां सा = बहुराजा । 'ताभ्यां वाऽऽप डित्' (२।४।१५) डित् आप्प० → आ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लोपः । [गौरी] गौर । ‘गौरादिभ्यो मुख्यान्डीः' (२।४।१९) डीप्र० । कुमारी कुमार | कुत्सितोऽल्पो मारः = कंदर्पो यस्याः सा = कुमारी । 'वयस्यनन्त्ये' (२।४।२१) डीप्र० । 'अस्य इयां लुक्' (२।४।८६) अलोपः । [गाायणी] गर्गस्य अपत्यं वृद्धं = गार्ग्यः । ‘गर्गादेर्यञ्' (६।१।४२) यप० → य । ‘वृद्धिः स्वरेष्वादेर्णिति तद्धिते' (७।४।१) वृद्धिः, स्त्री चेत् गाायणी । 'यो डायन च वा' (२।४।६७) ङीप्र० पूर्व० डायन् । 'डित्यन्त्यस्वरादे:' (२।१११४) अलोपः । [गौकक्ष्यायणी] गौरिव कक्षोऽस्येति गोकक्षः । गोकक्षस्य अपत्यं वृद्धं = गौकक्ष्यः । 'गर्गादेर्यञ्' (६।१।४२) याप्र० । ‘वृद्धिः स्वरेष्वादेर्णिति तद्धिते' (७।४।१) वृद्धिः, स्त्री चेत् गौकक्ष्यायणी । ‘षा-ऽवटाद् वा' (२।४।६९) डीप्र० पूर्व० डायन् । 'डित्यन्त्यस्वरादे:' (२।१।११४) अलोपः । [युवतिः] युवा पुरुषः, स्त्री चेत् । 'यूनस्तिः ' (२।४।७७) तिप्र० । [बाबन्धूः] ब्रह्मा बन्धुर्यस्याः सा = ब्रह्मवन्धूः । 'उतोऽप्राणिनश्चाऽयुरज्ज्वादिभ्य ऊ' (२।४।७३) ऊम० । [करभोरू:] करभस्य इव ऊरू यस्याः सा = करभोरूः । 'उपमान-सहित-संहित-सह-शफ-वाम-लक्ष्मणायूरोः' (२।४।७५) ऊप० । [कारकः] 'डुकंग करणे' (८८८) कृ । करोतीति कारकः । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक. । 'नामिनोऽकलि-हलेः' (४१३५१) आर् । [कर्ता] 'डुकंग करणे' (८८८) कृ । करोतीति कर्त्ता । ‘णक-तृचौ' (५।१।४८) तृच्प० → तृ । प्रथमैक० सि । 'ऋदुशनस्-पुरुदंशोऽनेहसश्च सेर्डाः' (१।४।८४) सि → डा → आ । डित्यन्त्यस्वरादे: (२।१।११४) ऋलोपः । [छित्] 'छिद्रूपी द्वैधीकरणे' (१४७८) छिद् । छिनत्तीति छित् । 'विप्' (५।१।१४८) विप्प० । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । ‘विरामे वा' (१।३।५१) द० → त० । [भित्] 'भिदूंपी विदारणे' (१४७७) भिद् । भिनत्तीति भित् । 'भ्यादिभ्यो वा' (५।३।११५) विप्प० । 'अप्रयोगीत्' (१1१।३७) विप्लोपः । “विरामे वा' (१३५१) द० → त० । [औपगवः] उप अग्रे गो । उपगोः अपत्यं = औपगवः । ‘डसोऽपत्ये' (६।१।२८) अण्प० । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः औ । 'अस्वयम्भुवोऽव्' (७।४७०) अव् ।। [आक्षिकः] अक्षैर्दीव्यतीति आक्षिकः । तेन जित-जयद्-दीव्यत्-खनत्सु' (६।४।२) इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेर्णिति तद्धिते' (७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy