SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य प्रथमः पादः || प्रथमा सि । 'दीर्घङ्याब्० ' (१।४।४५) सिलोपः । ' पदस्य' (२।१।८९) चलोपः । अनेन । [क्रुभ्याम् ] क्रुञ्चतः इति क्रुञ्चौ, ताभ्याम् । [क्रुषु, कुड्क्षु] क्रुञ्चन्तीति क्रुञ्चस्तेषु सप्तमी सुप् । [ख] युक्तः इति क्विप् युञ्जी । [युञ्जः ] युञ्जन्तीति क्विप् युञ्जः । [प्राञ्चौ ] प्राञ्चतः इति क्विप् प्राञ्चौ । [प्राञ्चः ] प्राञ्चन्तीति क्विप् प्राञ्चः । [at] कुञ्चतः इति क्विप् क्रुञ्चौ । [कुञ्चः] क्रुञ्चन्तीति क्विप् क्रुशः ||छ || सो रुः ||२१|७२ ॥ [ सो रुः ] स् षष्ठी डस् । रु प्रथमा सि । [मित्रशी: ] 'शासूक् अनुशिष्टी' (१०९५) शास्, मित्रपूर्व० । मित्रं शास्तीति क्विप् मित्रशीः । 'क्विप्' (५।१।१४८) क्विपप्र० । 'क्वौ' ( ४|४|११९) इसादेशः । १८७ [आशीः] आशासनमाशीः । 'क्रुध् - संपदादिभ्यः क्विप्' (५|३|११४ ) क्विप्प्र० । 'आङ: ' ( ४|४|१२०) आशास्० → आशिस् । प्रथमा सि । 'दीर्घड्याब्० ' (१।४।४५) सिलोपः । अनेन रु० । 'पदान्ते' (२।१।६४ ) दीर्घः । 'रः पदान्ते० ' (१।३।५३) विसर्गः । [पयोवत्] पय इव = पयोवत् । 'स्यादेरिवे' (७।१।५२) वत्प्र० ।।छ।। सजुषः ||२।१।७३ ॥ [सजूर्देवैः ] 'जुषैति प्रीति सेवनयो:' (१४७२) जुष्, सहपूर्व० । सह जुषते । 'क्विप्' (५1१1१४८) क्विप्प्र० । अत एव निर्देशात् सहस्य सभावः । पदान्ते' (२।१।६४ ) दीर्घत्वम् । [सजुर्भ्याम् ] सह जुषेते इति सजुषौ, ताभ्याम् । [ सजूर्वत्] सजूरिव = सजूर्वत् । 'स्यादेरिवे' ( ७।१।५२) वत्प्र० ॥ छ ॥ अहः ||२।१।७४ ॥ [ अह ] अहन् षष्ठी डस् | 'अनोऽस्य ' (२।१।१०८ ) अलोपः । [ हे दीर्घाहो निदाघ ! ] दीर्घाण्यहान्यस्मिन् निदाघे स= दीर्घाहो निदाघः, तस्य संबोधनं हे दीर्घाहो निदाघ ! | 'आमन्त्र्ये' (२।२।३२) सि । आमन्त्र्यार्थाभिद्योतको हे शब्दप्रागुपादीयते । हे प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । अनेन रु० । 'घोषवति' (१।३।२१) २० उ० । 'अवर्णस्ये० ' (१।२।६) ओ. । Jain Education Intemational [दीर्घाहा निदाघः ] 'दहं भस्मीकरणे' (५५२) दहू, निपूर्व० । निदह्यन्ते प्राणिनोऽस्मिन्निति निदाघः, कर्मणि समासः । = निदाघः । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० अ । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः । ' भ्वादेर्दादेर्घः' निदहनं (२।१।८३) ह० ( १।३।२२ ) रुलोपः । घ० । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । अनेन रु० । 'अवर्ण- भो भगो ऽघोर्लुगसन्धिः ' For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy