SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य प्रथमः पादः ।। १६७ असुको वाऽकि ।।२।१।४४।। [असुकर] असुक प्रथमा सि । 'सो रुः' (२।१।७२) र० । [वा] वा अव्यउ । प्रथमा सि । ‘अव्ययस्य' (३।२७) सिलोपः । [अकि] अक् सप्तमी ङि ।। [असुकः, असकौ] कुत्सितोऽल्पोऽज्ञातो वा असौ = असुकः । 'त्यादि-सर्वादे: स्वरेष्वन्त्यात् पूर्वोऽक्' (७।३।२९) अक्प० । अनेन असुक निपात्यते । [असुका, असको स्त्री] कुत्सितौ-अल्पौ-अज्ञातौ वा अमू = असकौ । स्त्रीलिङ्गे ‘आत्' (२।४।१८) आप्प० विशेषः ॥छ।। मोऽवर्णस्य ॥२१॥४५॥ [मोऽवर्णस्य] म प्रथमा सि । अवर्ण षष्ठी डस् । 'टा-डसोरिन-स्यौ (१।४।५) स्य । _[अमू नरौ] अदस् । प्रथमा औ । 'आ द्वेरः' (२।१।४१) स० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । अनेन द० → म० । 'मादुवर्णोऽनु' (२।१।४७) अ० → उ० । 'इदुतोऽस्त्रेरीदूत्' (१।४।२१) ऊ०. । [अमू स्त्रियो] अदस् । प्रथमा औ । 'आ द्वेरः' (२।१।४१) स० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । अनेन द० → म० । 'आत्' (२।४।१८) आप् । 'औता' (१।४।२०) ए । 'मादुवर्णोऽनु' (२।१।४७) ऊ० । [अमू कुले] अदस् । प्रथमा औ । ‘आ द्वेरः' (२११४१) स० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । अनेन द० → म० । 'औरीः' (१।४।५६) ई. । 'अवर्णस्ये०' (१।२।६) ए. । 'मादुवर्णोऽनु' (२।१।४७) ऊकारु । महाप्राणस्य स्थाने महाप्राणो भवतीति न्यायाद् एकारस्य ऊकारु भवति । [अमूः स्त्रियः] अदस् । प्रथमा जस् । 'आ द्वेरः' (२।१।४१) स० → अ० । 'लुगस्या०' (२।१।११३) अलोपः । अनेन द० → म० । 'आत्' (२।४।१८) आप् । 'समानानां०' (१।२।१) दीर्घः । 'मादुवर्णोऽनु' (२१११४७) ऊ । 'सो रुः' (२।१।७२) र० । 'रः पदान्ते०' (१।३।५३) विसर्गः । [अमूनि कुलानि] अदस् । प्रथमा जस् - द्वितीया शस् । 'आ द्वेरः' (२।१।४१) स० → अ० । 'लुगस्यादेत्यपदे' (२।१११३) अलोपः । अनेन द० → म० । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । 'मादुवर्णोऽनु' (२।१।४७) ऊ। [अमूं स्त्रियम् अदस् । द्वितीया अम् । ‘आ द्वेरः' (२११४१) स० → अ० । 'लुगस्यादेत्यपदे' (२११११३) अलोपः । अनेन द० → म० | ‘आत्' (२।४।१८) आप् । 'मादुवर्णोऽनु' (२।१।४७) ऊ । 'समानादमोऽतः' (१।४।४६) अलोपः । [अमूः स्त्रीः] स्त्रियां यथा जसि तथा शसि । [अमुको नरौ] कुत्सितौ अमू = अमुकौ नरौ । [अमुके स्त्रियो] कुत्सिते अमू = अमुके । प्रथमा औ । 'आत्' (२।४।१८) आप् । 'औता' (१।४।२०) ए. । 'त्यादि-सर्वादे:०' (७।३।२९) अक् । [अमुके कुले] कुत्सिते अमू = अमुके । प्रथमा औ । 'औरीः' (१।४।५६) ई । 'त्यादि-सर्वादे:०' (७।३।२९) अक् । Jain Education Intemational Sain Education Intermational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy