SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १६८ [परमाम् ] परमश्चासावसौ च = परमासौ, तम् । [अमूदृक्] अदस् ‘दृशृं प्रेक्षणे' (४९५) दृश् । असाविव दृश्यते अमूदृक् । ' त्यदाद्यन्य-समानादुपमानाद् व्याप्ये दृशः टक्-सकौ च' (५।१।१५२) क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । 'ऋत्विज्-दिश्-दृश्- स्पृश् - स्त्रज् - दधृषुष्णिहो गः ' (२1१।६९) ग० । 'आ द्वेरः' (२।१।४१) स० अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'मोऽवर्णस्य' (२।१।४५ ) द० → म० । ‘अन्य - त्यदादेरा:' ( ३।२।१५२ ) अमा । 'मादुवर्णोऽनु' (२।१।४७ ) ऊ । [अमूदृशः] असाविव दृश्यते = अमूदृशः । ' त्यदाद्यन्य०' (५।१।१५२) टक्प्र० । प्रथमा सि । [अमूदृक्षः] असाविव दृश्यते । ' त्यदाद्यन्य-समानादुपमानाο' (५।१।१५२) सक्प्र० । 'यज- सृज - मृज-राज-भ्राज० ' (२।१।८७) श० प० । ष ढोः कस्सि' (२।१।६२) ष० क० । 'नाम्यन्तस्था०' (२।३।१५) स० ष० । क षसंयोगे क्ष. । 'आ द्वेरः' (२।१।४१) स० अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'मोऽवर्णस्य' (२।१।४५) द० → म० । ‘अन्य- त्यदादेरा:' ( ३।२।१५२) अमा । 'मादुवर्णोऽनु' (२।१।४७ ) ऊ । य । वर्त्त० तिव् ॥छ।। श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका | [अदस्यति] अदसमिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) क्यन्प्र० वाऽद्रौ ||२|१|४६ ॥ [वाsद्रौ ] वा । अद्रि सप्तमी ङि । [अदमुयङ्, अमुद्यङ्, अमुमुयङ्, अदद्यङ्] अदस् 'अञ्च गतौ च' (१०५) अञ्च् । अमुमञ्चतीति क्विप् । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । ‘सर्वादि- विष्वग्- देवाड् (द्)डद्भिः क्व्य्यौ' ( ३।२।१२२) डद्रिरागमः । ' डित्यन्त्यस्वरादेः ' (२|१|११४ ) अस्लोपः । प्रथमा सि । 'अचः ' (१।४।६९) नोऽन्तः । ' दीर्घड्याब् ० ' (१।४।४५) सिलोपः । 'पदस्य' (२।१।८९) चलोपः । 'युजञ्ज - कुञ्चो नो ङः ' (२1१1७१) न०ड० - अनेन श्लोकप्रमाणेन 'वाऽद्री' ( २।१।४६ ) इत्यनेन सूत्रेण द० परतः केचिदिच्छन्ति केचिदिच्छन्ति पूर्वतः । उभयोः केचिदिच्छन्ति, केचिदिच्छन्ति नोभयोः || मादुवर्णोऽनु ||२||४७ ॥ [मादुवर्णोऽनु] म पञ्चमी इसि । उकारेणोपलक्षितो वर्णः उवर्णः, प्रथमा सि । 'सो रु: ' (२।१।७२ ) २० । अनु अव्यउ । प्रथमा सि । म० । 'मादुवर्णोऽनु' (२|१|४७) उ ।।छ । [ अम् ] अदस् । द्वितीया अम् । 'आ द्वेरः' (२।१।४१ ) स०अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'मोऽवर्णस्य' (२।१।४५) द०म० । महाप्राणस्य स्थाने महाप्राणो भवत्यनेन उ. । Jain Education International [अमू] अदस् । प्रथमा औ । 'आ द्वेर : ' (२।१।४१ ) स०अ० । 'लुगस्यादेत्यपदे' (२1१1११३) अलोपः । 'मोऽवर्णस्य' (२।१।४५) द०म० । ऐदौत् सन्ध्यक्षरैः ' (१।२।१२) मौ । अनेन ऊ । [अमुमुयङ् ] अमुमञ्चतीति अमुमुयङ् । ( २।१।४६ ) सूत्रवत् साध्यः । [अमुमुईचः, अदमुईचः, अदमुईचा ] अदस् 'अशू गतौ च' (१०५) अञ्च । अमुमञ्चतीति क्विप् अमुमुचः । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'सर्वादिविष्वग्०' (३।२।१२२) डद्रिरागमः । ‘डित्यन्त्यस्वरादेः' (२।१।११४ ) अस्लोपः । ' लोकात् ' (१।१।३ ) इ अग्रे विश्लेषियई । ' वाऽद्रौ ' (२।१।४६ ) द० म० । 'मादुवर्णोऽनु' (२।१।४७) उ० । 'अच्च् प्राग् दीर्घश्च' (२।१।१०४) च् पूर्वस्वरस्य दीर्घः । षष्ठी स् । For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy