SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १५० [अतियुष्मद् ] युष्मानतिक्रान्ता (ये) तेऽतियूयं, तेभ्योऽतियुष्मद् । [ अत्यस्मद् ] अस्मानतिक्रान्ता (ये) तेऽतिवयं, तेभ्योऽत्यस्मद् ।। छ । आम आकम् || २|१|२०|| [आम आकम्] आम् षष्ठी डस् । आकम् प्रथमा सि । 'दीर्घयाव् ० ' (१।४।४५) सिलोपः । [युष्माकम्] युष्मद् । षष्ठी आम् । अनेन आकम् । 'शेषे लुक्' (२।१।८) दलोपः । समानानां ० ' (१।२1१ ) दीर्घः । [अस्माकम् ] अस्मद् । षष्ठी आम् । अनेन आकम् । 'शेषे लुक्' (२।१।८) दलोपः । 'समानानां०' (१।२।१) दीर्घः । [प्रिययुष्माकम् ] प्रिया यूयं येषां ते [प्रियास्माकम् ] प्रिया वयं येषां ते = प्रिययूयं तेषाम् । = प्रियवयं, तेषाम् । [अतियुवाकम् ] युवामतिक्रान्ता ये तेऽतियूयं तेषां = अतियुवाकं । षष्ठी आम् । अनेन । 'शेषे लुक्' (२।१।८) दलोपः । ' मन्तस्य० ' (२।१।१०) युव० । [अत्यावाकम् ] आवामतिक्रान्ता ये तेऽतिवयं, तेषां = अत्यावाकं । षष्ठी आम् । अनेन । 'शेषे लुक्' (२।१।८) दलोपः । 'मन्तस्य०' (२।१।१०) आव० । [अतियुष्माकम् ] युष्मानतिक्रान्ता (ये) तेऽतियूयं तेषां अतियुष्माकम् । [अत्यस्माकम्] अस्मानतिक्रान्ता (ये) तेऽतिवयं तेषां = अत्यस्माकम् । [युष्माकम् ] युष्मानाचक्षते 'णिज्बहुलं ० ' ( ३।४।४२) णिच्प्र० । ' त्रन्त्यस्वरादेः' (७।४।४३) अद्लोपः । युष्मयन्तीति क्विप् । ‘णेरनिटि' (४।३।८३) णिज्लोपः । 'अप्रयोगीत् ' (१।१।३७) क्विप्लोपः । षष्ठी आम् । अनेन आकम् । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [अस्माकम्] अस्मानाचक्षते । 'णिज्बहुलं ० ' ( ३।४।४२) णिच्प्र० । ' त्रन्त्यस्वरादेः' (७।४।४३) अद्लोपः । अस्मयन्तीति क्विप् । ‘णेरनिटि' (४।३।८३) णिज्लोपः । 'अप्रयोगीत् ' (१।१।३७) क्विप्लोपः । षष्ठी आम् । अनेन आकम् । आकमित्याकारो ण्यन्तार्थः । [ अतियुष्मयाम् ] युष्मानतिक्रान्ता (ये) तेऽतियूयं तेषां अतियुष्मयाम् । [अत्यस्मयाम् ] अस्मानतिक्रान्ता (ये) तेऽतिवयं, तेषां = अत्यस्मयाम् ॥ छ ॥ पदाद् युग्विभक्त्यैकवाक्ये वस्-नसो बहुत्वे ||२।१।२१।। = [पदाद्] 'पदिंच् गतौ' (१२५७) पद् । पद्यते = गम्यते कर्तृकर्मविशिष्टोऽर्थोऽनेनेति पदम् । 'वर्षादयः क्लीवे' ( ५।३।२९ ) अल्प्र० अ । पञ्चमी इसि । [युग्विभक्त्यैकवाक्ये] 'युजूंपी योगे' (१४७६) युज् । समानाधिकरणार्थं युनक्तीति युङ् । कर्त्तरि क्विप् । 'अप्रयोगीत्' (१।१।३७ ) क्विप्लोपः । युग् चासौ विभक्तिश्च = युग्विभक्तिस्तया युग्विभक्त्या । तृतीया टा । एकं च तद् वाक्यं च = एकवाक्यं तस्मिन् । [वस्-नसी] वस् च नस् च = वस्नसौ, प्रथमा औ. । Jain Education Intemational [बहुत्वे ] बहोर्भावो = बहुत्वम् । 'भावे त्व- तल्' (७।१।५५) त्वप्र० । तस्मिन् । [ धर्मो वो रक्षतु ] 'धृग् धारणे' (८८७) धृ । धरते = त्रायते दुर्गतिपातात् सुगतौ च धत्ते इति धर्म्मः । अर्तीरि P. 5 बहूनां भावः । For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy