SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य प्रथमः पादः ।। १४९ [अत्यस्मान्] अस्मानतिक्रान्ता (ये) तेऽतिवयं, तान् ।। छ ।। अभ्यं भ्यसः ॥२।१।१८।। [अभ्यं भ्यसः] अभ्यम् प्रथमा सि । दीर्घड्याब०' (१।४।४५) सिलोपः । भ्यस् षष्ठी डस् । [युष्मभ्यं दीयते] युष्मद् । चतुर्थी भ्यस् । अनेन. । [अस्मभ्यं दीयते] अस्मद् । चतुर्थी भ्यस् । अनेन. । [प्रिययुष्मभ्यम् प्रियौ युवां येषां ते = प्रिययूयं, तेभ्यः = प्रिययुष्मभ्यस् । अनेन अभ्यम् । ‘शेषे लुक्' (२०१८) दलोपः । [प्रियास्मभ्यम् प्रियावावां येषां ते = प्रियवयं, तेभ्यः = प्रियास्मभ्यस् । अनेन अभ्यम् । ‘शेषे लुक्' (२।१८) दलोपः । [अतियुवभ्यम्] युवामतिक्रान्ता ये तेऽतियूयं, तेभ्यः = अतियुवभ्यम् । अनेन । 'शेषे लुक्' (२।१८) दलोपः । [अत्यावभ्यम आवामतिक्रान्ता ये तेऽतिवयं, तेभ्यः = अत्यावभ्यम् । अनेन । 'शेषे लुक' (२०१८) दलोपः ।। छ । डसेश्चाद् ।।२।१।१९।। [डसेश्चाद ङसि षष्ठी डस् । 'ङित्यदिति' (१।४।२३) ए. । 'एदोद्भ्यां ङसि सो रः' (१।४।३५) र० । च प्रथमा सि । 'अव्ययस्य' (३१२१७) सिलोपः । अद् प्रथमा सि । 'दीर्घयाब०' (१।४।४५) सिलोपः । त्वद युष्मद् । पञ्चमी उसि । अनेन अद् । 'त्व-मौ प्रत्ययोत्तरपदे०' (२११११) त्व० । 'शेषे लुक' (२०१८) दलोपः । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [मद्] अस्मद् । पञ्चमी डसि । अनेन अद् । 'त्व-मौ प्रत्ययोत्तरपदे०' (२।१।११) म० । 'शेषे लुक्' (२।१।८) दलोपः । 'लुगस्यादेत्यपदे' (२191११३) अलोपः । [अतियुवद युवामतिक्रान्तोऽसौ अतित्वं, तस्माद् = अतियुवद् । पञ्चमी डसि । अनेन अद् । [अत्यावद] आवामतिक्रान्तोऽसौ अत्यहं, तस्माद् = अत्यावद । पञ्चमी इसि । अनेन अद. । [अतियुष्मद] युष्मानतिक्रान्तोऽसौ अतित्वं, तस्मात् । [अत्यस्मद] अस्मानतिक्रान्तोऽसौ अत्यहं, तस्मात् । [युष्मद्] युष्मद् । पञ्चमी भ्यस् । अनेन अद् । 'शेषे लुक्' (२।१।८) दलोपः । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [अस्मद् अस्मद् । पञ्चमी भ्यस् । अनेन अद् । 'शेषे लुक्' (२।१।८) दलोपः । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [अतित्वद् त्वामतिक्रान्ता ये तेऽतियूयं, तेभ्यः = अतित्वद् । पञ्चमी भ्यस् । अनेन अद् । 'शेषे लुक्' (२०१८) दलोपः । 'त्व-मौ प्रत्ययोत्तरपदे०' (२११११) त्व० । 'लुगस्यादेत्यपदे' (२191११३) अलोपः । [अतिमद] मामतिक्रान्ता ये तेऽतिवयं, तेभ्यः = अतिमद् । पञ्चमी भ्यस् । अनेन अद् । 'शेषे लुक' (२०१८) दलोपः । 'त्व-मौ प्रत्ययोत्तरपदे०' (२।१।११) म० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । P.5 'अनतो लुप्' (१।४।५९) सिलोपः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy