SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । vowwwwwwwwwwwwwwwe तव मम डसा ।।२।१।१५।। [तव मम डसा] तव च मम च तवमम, प्रथमा औ । सूत्रत्वाल्लोपः । डस् तृतीया टा । [तव] युष्मद् । षष्ठी डस् । अनेन । [मम] अस्मद् । षष्ठी डस् । अनेन । [अतितव] त्वामतिक्रान्तोऽसौ अतित्वं, तस्य = अतितव । षष्ठी डस् । अनेन । [अतिमम] मामतिक्रान्तोऽसौ अत्यहं, तस्य = अतिमम । षष्ठी डस् । अनेन । [तवक] कुत्सितस्य-अल्पस्य-अज्ञातस्य वा तव = तवक, षष्ठी डस् । अनेन । 'युष्मदस्मदोऽसोभादिस्यादेः' (७।३।३०) अक् । [ममक] कुत्सितस्य-अल्पस्य-अज्ञातस्य वा मम = ममक, षष्ठी डस् । अनेन । 'युष्मदस्मदोऽसोभादिस्यादेः' (७।३।३०) अक् ।। छ ।। अमौ मः ।।२।१।१६।। [अमौ मः] औश्च औश्च = आवौ । 'स्यादावसंख्येयः' (३।११११९) एक औ लोपः । अम् च औश्च = अमौ, तस्य, षष्ठी डस् । सूत्रत्वाल्लोपः । म प्रथमा सि । 'सो रुः' (२।१।७२) र० । 'र: पदान्ते०' (१३५३) विसर्गः । [त्वाम्] युष्मद् । द्वितीया अम् । अनेन । [माम्] अस्मद् । द्वितीया अम् । अनेन । [अतित्वाम् त्वामतिक्रान्तोऽसौ अतित्वं, तं = अतित्वाम् । द्वितीया अम् । अनेन म० । शेषं पूर्ववत् । [अतिमाम मामतिक्रान्तोऽसौ अत्यहं, तं = अतिमाम् । द्वितीया अम् । अनेन म० । शेषं पूर्ववत् । [युवाम्] युष्मद् । प्रथमा-द्वितीया औ । अनेन म० । [आवाम्] अस्मद् । प्रथमा-द्वितीया औ । अनेन म० । [अतियुवाम] युवामतिक्रान्तौ यौ तौ = अतियुवां । प्रथमा-द्वितीया औ । अनेन म. । 'मन्तस्य०' (२१1१०) युव० । 'युष्मदस्मदोः' (२।१।६) द० → आ० । समानानां० (१।२।१) दीर्घः । [अत्यावां तिष्ठतः पश्य वा] आवामतिक्रान्तौ यौ तौ = अत्यावां । प्रथमा-द्वितीया औ । अनेन म० । 'मन्तस्य०' (२।१।१०) आ० । 'युष्मदस्मदोः' (२।१।६) द० → आ० । 'समानानां०' (१।२।१) दीर्घः ।। छ ।। शसो नः ।२।११७॥ [शसो नः] शस् षष्ठी डस् । न प्रथमा सि । 'सो रुः' (२१११७२) र० । 'रः पदान्ते०' (१३५३) विसर्गः । [युष्मान्] युष्मद् । द्वितीया शस् । अनेन. । [अस्मान्] अस्मद् । द्वितीया शस् । अनेन. । [प्रियत्वान् प्रियस्त्वं येषां ते = प्रिययूयं, तान् = प्रियत्वान् । द्वि० शस् । अनेन । [प्रियमान्] प्रियोऽहं येषां ते = प्रियवयं, तान् = प्रियमान् । द्वि० शस् । अनेन । [अतियुष्मान] युष्मानतिक्रान्ता (ये) तेऽतियूयं, तान् । P.' तवश्च ममश्च । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy