SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य प्रथमः पादः ॥ स्तु-सु-हु-सृ-घृ-धृ-शृ-क्षि-यक्षि-भा-वा- व्याधा-पा-या- वलि - पदिनीभ्यो मः' (उणा० ३३८) मप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) अर् । 'र्हादर्ह० ( १।३।३१) द्वित्वं । प्रथमा सि । 'सो रुः ' (२।१।७२ ) २० । [व] युष्मद् । द्वि० शस् । अनेन वस् वा । [रक्षतु ] 'रक्ष पालने' (५६७) रक्ष् । पञ्चमी तु । कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शब् । [धम्र्म्मा नो रक्षतु ] अस्मद् । द्वि० शस् । अनेन नस् वा । [धम्र्म्मो युष्मान् रक्षतु ] युष्मद् । द्वि० शस् । 'शसो नः' (२।१।१७) न० । 'युष्मदस्मदो: ' (२।१।६) द० [धम्र्म्माऽस्मान् रक्षतु ] अस्मद् । द्वि० शस् । 'शसो नः' (२।१।१७ ) न० । 'युष्मदस्मदो: ' (२।१।६) द० [ तपो वो दीयते ] युष्मद् । चतुर्थी भ्यस् । अनेन वस् वा । [ तपो नो दीयते ] अस्मद् । चतुर्थी भ्यस् । अनेन नस् वा । [तपो युष्मभ्यं दीयते ] युष्मद् । चतुर्थी भ्यस् । ' अभ्यं भ्यसः ' (२|१|१८) अभ्यम् । [ तपोऽस्मभ्यं दीयते ] अस्मद् । चतुर्थी भ्यस् । 'अभ्यं भ्यसः ' (२।१।१८) अभ्यम् । [ शीलं वः स्वम् ] युष्मद् । षष्ठी आम् । अनेन वस् वा । [ शीलं नः स्वम् ] अस्मद् । षष्ठी आम् । अनेन नस् वा । [ शीलं युष्माकं स्वम् ] युष्मद् । षष्ठी आम् । 'आम आकम्' (२।१।२० ) आकम् । [ शीलमस्माकं स्वम् ] अस्मद् । षष्ठी आम् । 'आम आकम्' (२।१।२० ) आकम् । [युष्मान् धर्मो रक्षतु] युष्मद् । द्वि० शस् । 'शसो नः' (२।१।१७) न० । 'युष्मदस्मदोः' (२।१।६) द० → आ० । [अतियुष्मान् पश्यति ] युष्मानतिक्रान्ता ये तेऽतियूयं तान् = अतियुष्मान् । द्वि० शस् । 'शसो नः' (२।१।१७ ) न० । 'युष्मदस्मदो:' (२।१।६) द० आ० । [ओदनं पचत, युष्माकं भविष्यति ] ओदन । द्वि० अम् । 'डुपचष् पाके' (८९२) पच् । पञ्चमी त । कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । युष्मद् । षष्ठी आम् । 'आम आकम्' (२।१।२० ) आकम् । 'शेषे लुक्' (२।११८) दलोपः । भू सत्तायाम्' (१) भू । भविष्यन्ती स्यति । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इडागमः । 'नामिनो गुणोऽक्ङिति ' ( ४।३।१) ओ । 'ओदौतोऽवाव्' (१।२।२४ ) अव् । 'नाम्यन्तस्था० ' (२।३।१५) स०प० । [पटं वयत, अस्माकं भविष्यति ] 'वेंग् तन्तुसन्ताने' (९९२) वे । पञ्चमी त । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'एदैतोऽयाय्' (१।२।२३) अय् ॥ छ ।। [द्वित्वे ] द्वयोर्भावः [वाम्नौ] वाम् च नौ च = वाम्नौ । प्रथमा औ । सूत्रत्वाल्लोपः । [धर्मो वां रक्षतु] धर्म । प्रथमा सि । 'सो रु: ' (२।१।७२ ) २० । युष्मद् । द्वि० औ । अनेन । [ धर्मो नौ रक्षतु ] अस्मद् । द्वि० औ । अनेन । P. 5 पानंतर नौश्च । १५१ द्वित्वे बाम्-नौ ।।२।१।२२ ॥ द्वित्वम् । 'भावे त्व-तल्' (७।१।५५) त्वप्र० । सप्तमी ङि । Jain Education International आ० । आ० । For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy