SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य प्रथमः पादः ॥ त्वादेशः । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । शेषे लुक्' (२1१।८) दलोपः । 'डसेश्चाद्' (२।१।१९) इसि 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'धुटस्तृतीयः' (२।१।७६) द० द० । 'विरामे वा' (१।३।५१) द० [मत्] अस्मद् । पञ्चमी ङसि । 'लोकात् ' (१।१।३) अद् अग्रे विश्लेषियइ । 'त्व- मौ प्रत्ययोत्तरपदे० ' (२19199) मादेशः । शेषं 'त्वत्' वत् ॥ छ ॥ शेषे लुक् ||२||८|| [शेषे] 'शिष्लृप् विशेषणे' (१४९२) शिष् । शिष्यते स्वयमेवेति शेषः । ' भावा- ऽकर्त्री : ' ( ५।३।१८) घञ्प्र० अ० । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ए० । सप्तमी ङि । 'अवर्णस्ये० ' (१।२।६) ए. । [लुक् ] 'लुञ्च अपनयने' (१०३) लुञ्च् । लुञ्चतीति । 'क्रुत्-संपदादिभ्यः क्विप्' (५|३|११४) क्विप्प्र० । व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । ‘च-जः क-गम्' (२।१।८६) च० क० । 'धुटस्तृतीयः' (२।१।७६) क० ग० । 'विरामे वा' (१।३।५१ ) ग०क० । [ युष्मभ्यम् ] युष्मद् । चतुर्थी भ्यस् । 'अभ्यं भ्यसः' (२।१।१८) भ्यस् अभ्यम् । अनेन दलोपः । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [ अस्मभ्यम् ] अस्मद् । चतुर्थी भ्यस् । 'अभ्यं भ्यसः' (२1१1१८) भ्यस् अभ्यम् । अनेन दलोपः । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । १४३ [ अतियुष्मभ्यम् ] युष्मानतिक्रान्ता (ये) तेऽतियूयं, तेभ्यः । चतुर्थीबहु० भ्यस् । 'अभ्यं भ्यसः' (२।१।१८) अभ्यम् । अनेन दलोपः । अद् । त० । [अत्यस्मभ्यम् ] अस्मानतिक्रान्ता (ये) तेऽतिवयं, तेभ्यः । चतुर्थीबहु० भ्यस् । 'अभ्यं भ्यसः' (२।१।१८) अभ्यम् । अनेन दलोपः । [अतित्वद्] त्वामतिक्रान्तोऽसौ अतित्वं, तस्माद् = अतित्वद्, पञ्चमी इसि । 'इसेश्चाद्' (२।१।१९) अद् । 'लोकात्’ (१।१1३) अद् अग्रे विश्लेषियइ । 'त्व - मौ प्रत्ययोत्तरपदे० ' (२।१।११) त्वाऽऽदेश: । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । अनेन दलोपः । 'धुटस्तृतीयः' (२।१।७६) द० द० । अनेन । [अतिमद्] मामतिक्रान्तोऽसौ अत्यहं तस्माद् = अतिमद्, पञ्चमी इसि । 'डसेश्चाद्' (२।१।१९ ) अद् । 'लोकात्’ (१।१।३) अद् अग्रे विश्लेषिया । 'त्व - मौ प्रत्ययोत्तरपदे० ' (२19199) मादेशः । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । अनेनः दलोपः । 'धुटस्तृतीयः' (२।११७६) द० द० । [अतियुष्मद्] युष्मानतिक्रान्ताः (ये) तेऽतियूयम्, तेभ्यः - अतियुष्मद्, पञ्चमीबहु० भ्यस् । 'डसेश्चाद्' (२।१।१९ ) अद् । [अत्यस्मद्] अस्मानतिक्रान्ताः (ये) तेऽतिवयम्, तेभ्यः = अत्यस्मद्, पञ्चमीबहु० भ्यस् । 'डसेश्चाद्' (२।१।१९) अद् । अनेन । = [अतियुष्माकम् ] युष्मानतिक्रान्ता (ये) तेऽतियूयं, तेषां अतियुष्माकम्, षष्ठी आम् । 'आम आकम्' (२।१।२० ) आकम् । अनेन दलोपः । Jain Education International = [अत्यस्माकम् ] अस्मानतिक्रान्ता (ये) तेऽतिवयं, तेषां अत्यस्माकम्, षष्ठी आम् । 'आम आकम्' (२।१।२० ) आकम् । अनेन दलोपः । For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy