SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १४४ [ त्वयि] युष्मद् । सप्तमी ङि । 'टाड्योसि य:' ( २1१1७) य० । शेषं पूर्ववत् । [मयि] अस्मद् । सप्तमी ङि । 'टाड्योसि यः ' (२1१1७) य० । शेषं पूर्ववत् ।। छ । मोर्चा || २|११९ ॥ [मोर्वा ] म् च म् च = मौ । 'स्यादावसंख्येयः' (३|१|११९) एकशेषः । तयोः प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलोपः । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [ युष्मभ्यम्, युषभ्यम् ] युष्मद् २ । युवां युष्मान् वाऽऽचष्टे । 'णिज्बहुलं नाम्नः कृगादिषु' ( ३ | ४|४२) णिच्प्र० । ' त्रन्त्यस्वरादेः' (७।४।४३) अद्लोपः । युष्मयन्तीति क्विप् । 'णेरनिटि' ( ४ | ३ |८३) णिज्लोपः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । तेभ्यश्चतुर्थी भ्यस् । 'अभ्यं भ्यसः ' (२।१।१८ ) अभ्यम् । अनेन । [अतियुवाभ्याम् ] युवामतिक्रान्तौ यौ तौ = अतियुवां, ताभ्यां विश्लेषिय. । अनेन युवादेशः । 'युष्मदस्मदो:' ( २।१।६) द० [अस्मभ्यम्, असभ्यम्] अस्मद् २ । आवामस्मान् वाऽऽचष्टे । 'णिज्बहुलं नाम्नः कृगादिषु' ( ३।४।४२) णिच्प्र० । ' त्रन्त्यस्वरादेः' (७।४।४३) अद्लोपः । अस्मयन्तीति क्विप् । 'णेरनिटि' ( ४ | ३ |८३) णिज्लोपः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । तेभ्यश्चतुर्थी भ्यस् । 'अभ्यं भ्यसः' (२।१।१८ ) अभ्यम् । अनेन ।। छ । मन्तस्य युवा - Ssaौ द्वयोः || २|१|१०|| [ मन्तस्य युवा ssaौ द्वयोः ] म् अन्ते यस्याऽसौ मन्तस्तस्य । युव् च आव् च = युवाssवी, प्रथमा औ । द्वि षष्ठी ओस् । 'आ द्वेरः' (२।१।४१ ) इ० अ० । 'एद् बहुस्भोसि' (१।४।४) ए. । ' एदैतोऽयाय्' (१।२।२३) अय् । [ युवाम् ] युष्मद् । प्रथमा औ । 'अमौ मः ' (२।१।१६ ) म० । अनेन युव्० । 'युष्मदस्मदोः ' (२।१।६) आत्वम् । [आवाम् ] अस्मद् । प्रथमा औ । 'अमी मः ' (२।१।१६) म० । अनेन आव्० । 'युष्मदस्मदो: ' (२।१।६) आत्वम् । [ अतियुवाम् ] युवामतिक्रान्तौ यौ तौ अतियुवां । प्रथमा औ । 'अमौ मः ' (२।१।१६) म० । अनेन । 'युष्मदस्मदो: ' (२।१।६) आत्वम् । = = [अत्यावाम् ] आवामतिक्रान्तौ यौ तौ = अत्यावां । प्रथमा औ । 'अमौ मः' (२।१।१६) म० । अनेन । 'युष्मदस्मदोः ' (२।१।६) आत्वम् । मोर् । षष्ठी ओस् । वा = Jain Education International अतियुवाभ्याम् । 'लोकात्' (१1१1३) अद् अग्रे आ० । 'समानानां ० ' (१।२।१) दीर्घः । [अत्यावाभ्याम्] आवामतिक्रान्तौ यौ तौ = अत्यावां, ताभ्यां = अत्यावाभ्याम् । 'लोकात् ' (१।१।३) अद् अग्रे विश्लेषियइ. । अनेन आवादेशः । 'युष्मदस्मदो:' (२।१।६) द० आ० । 'समानानां ० ' (१।२1१) दीर्घः । [अतियुवाभिः] युवामतिक्रान्ता (ये) तेऽतियूयं तैः = अतियुवाभिः । ‘लोकात्’ (१|१|३) अद् अग्रे विश्लेषियइ । अनेन युवादेशः । युष्मदस्मदोः ' (२।१।६) द० आ० । 'समानानां०' (१।२।१) दीर्घः । For Private & Personal Use Only = [अत्यावाभिः ] आवामतिक्रान्ता (ये) तेऽतिवयं, तैः अत्यावाभिः । ‘लोकात्’ (१|१|३) अद् अग्रे विश्लेषियइ. । अनेन आवादेशः । युष्मदस्मदो: ' (२।१।६) द० आ० । 'समानानां ० ' (१।२।१) दीर्घः । एवं चतुर्थी भ्याम्भ्यसौ ज्ञेयः । [अतियुवत्] युवामतिक्रान्तोऽसौ अतित्वं तस्मात् । P. 5 मु । षष्ठीस् । ' डित्यदिति' (१।४।२३) उ० ओ० । एदोद्भ्यां इसि - डसो रः ' (१।४।३५) २० । www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy