SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाध्यायस्य चतुर्थः पादः ॥ सि । ‘दीर्घड्याब्०' (१।४।४५) सिलोपः । [ पयांसि तिष्ठन्ति ] पयस् । प्रथमा जस् । 'नपुंसकस्य शिः ' (१।४।५५) शि० इ० । अनेन नोऽन्तः । 'न्स्महतोः ' (१।४।८६) दीर्घः । ' शिड्- हेऽनुस्वारः ' (१।३।४० ) अनुस्वारः । [ पयांसि पश्य ] पयस् । द्वितीया शस् । शेषं पूर्ववत् । = [ अतिजरांसि कुलानि ] जरा अतिपूर्व० । जरामतिक्रान्तानि यानि कुलानि तानि अतिजरांसि । 'क्लीवे' (२।४१९७) ह्रस्वत्वं । प्रथमा जस्-द्वितीया शस् वा । 'नपुंसकस्य शिः' (१।४।५५) शि० इ० । 'जराया जरस् वा' (२1१1३) जरस् । अनेन नोऽन्तः । ‘न्स्महतोः ' (१।४।८६) दीर्घः । ' शिड्- हेऽनुस्वारः ' (१।३।४० ) अनुस्वारः । [काष्ठतङ्क्षि] 'काशृङ् दीप्तौ' (८३०) काश् । काशते इति काष्ठम् । 'वनि-कणि काश्युषिभ्यष्ठ: ' ( उणा० १६२ ) प्र० । 'यज-सृज - मृज-राज-भ्राज-भ्रस्ज-वश्च-परिव्राजः शः पः' (२।१।८७) श० प० । 'तक्षौ तनूकरणे' (५७१) तक्ष । काष्ठानितक्ष्णुवन्तीति क्विप् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा जस् । 'नपुंसकस्य शि: ' (११४१५५) शि० → इ० । अनेन नोऽन्तः । म्नां धुड्वर्गे० ' (१।३।३९ ) अनुनासिकः । [ गोरक्ष कुलानि ] गा रक्षन्ति यानि कुलानि तानि क्विप्प्र० । [ गोमन्ति कुलानि ] गावो विद्यन्ते येषु कुलेषु तानि = गोमति (न्ति) कुलानि । 'तदस्याऽस्त्यस्मिन्निति मतुः ' ( ७/२/१) मतुप्र० । प्रथमा जस् । 'नपुंसकस्य शि: ' (१।४।५५) शि० इ० । 'ऋदुदितः' (१।४।७०) नोऽन्तः । यावत् संभवस्तावद्विधिः (न्यायसंग्रहः द्वितीयो वक्षस्कारः / ५६) पुनः नोऽन्तः प्राप्नोति व्यञ्जन परइ छइ छ । लो वा || १ |४| ६७ ॥ [र्लः] र् चल् च र्ल्, तस्मात् र्लः । पञ्चमी इसि । [ बहूजि, बहूर्जि ] 'ऊर्जण्' बल-प्राणनयोः' (१५८२) ऊर्ज् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । ऊर्जयन्तीति क्विप् । 'णेरनिटि' (४।३।८३) णिच्लोपः । बहव ऊर्जा येषु कुलेषु तानि । प्रथमा जस्-द्वितीया शस् वा । 'नपुंसकस्य शिः' (१।४।५५) शि० इ० । अनेन नोऽन्तो वा । 5 'तवर्गस्य०' (१।३।६०) न० → ञ० । = [सुवलिङ्ग, सुवल्गि] उख (६३) - नख ( ६४ ) - णख (६५) वख (६६) मख (६७) (६९) मखु ( ७० ) रखु (७१) लखु ( ७२ ) रिखु (७३) - इख (७४) - इखु (७५) - ईखु (७६) (७७) वल्ग्, सुपूर्व० । सुष्ठु वल्गन्तीति क्विप् । 'अप्रयोगीत्' ( 919 ।३७ ) क्विप्लोपः । शेषं पूर्ववत् । [घुटि ] घुट् सप्तमी ङि ॥छ । १२३ P. 5 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९ ) वर्ग्यान्त्ये । Jain Education International - [काष्ठतक्षि] 'तक्षौ तनूकरणे' (५७१) तक्ष, काष्ठ पूर्व० । काष्ठानि तक्ष्णुवन्तीति क्विप् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा जस् । 'नपुंसकस्य शि: ' (१।४।५५) शि० इ० । 'धुटां प्राक्' (१।४।६६) नोऽन्तः । म्नां धुड्वर्गे० ' ( १।३।३९ ) वर्ग्यान्त्ये । रख (६८ ) - लख 'वल्ग गतौ' [सुफुल्लि वनानि ] 'फुल्ल विकसने' (४२९) फुल्ल् । सुष्ठु फुल्लन्तीति यानि वनानि तानि क्विप् । 'अप्रयोगीत्' (१।१।३७ ) क्विप्लोपः । प्रथमा जस्- द्वितीया शस् वा । 'नपुंसकस्य शि: ' (१।४।५५) शि इ० ।छ। घुटि ||१|४|६८ || For Private & Personal Use Only - www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy