SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुंढिका । अनामस्वरे नोऽन्तः ।।१।४।६४।। [अनामस्वरे] 9 न आम् = अनाम्, 'अन् स्वरे' (३।२।१२९) अन् । अनाम् चासौ स्वरश्च = अनामस्वरस्तस्मिन् । [वारिणी २] वारि । प्रथमा-द्वितीया औ । [वारिणः २] वारि । पञ्चमी इसि - षष्ठी डस् । [कर्तृणी कुले] कर्तृ । द्वितीया औ । [कर्तृणः २] कर्तृ । पञ्चमी डसि-षष्ठी डस् । [प्रियगुरुणे] प्रियो गुरुय॑स्य, तस्मै ।। [प्रियतिसृणः २] प्रियास्तिस्रो यस्य तत् = प्रियतिसृ, तस्मात् - तस्य । [हे वारे!] हे वारि । 'आमन्त्र्ये' (२१२।३२) सि । 'नामिनो लुग वा' (१।४।६१) सेलुंग्वा । 'हस्वस्य गुणः' (११४।४१) गु० ए. । तौम्बुरवं चूर्णम् तुम्बुरु । तुम्बुरुणो वृक्षस्य विकारः फलं । 'प्राण्यौषधि-वृक्षेभ्योऽवयवे च' । (६।२।३१) अण्प्र० । ‘फले' (६।२५८) अण्लोपः । तुम्बुरुणः फलस्य विकारश्चूर्णं । 'विकारे' (६।२।३०) अण्प्र० । अथवा तुम्बुरुण इदम् । 'तस्येदम्' (६।३।१६०) अणप्र० । 'वृद्धिः स्वरेप्वादेणिति तद्धिते' (७।४।१) वृद्धिः औ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । प्रथमा सि । चूर्ण । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । [प्रियवारये पुंसे] प्रियं वारि यस्याऽसौ प्रियवारि(:), तस्मै । [प्रियमधोः पुंसः] प्रियं मधु यस्याऽसौ प्रियमधु(:), तस्मात् ।।छ।। स्वराच्छौ ।।१।४।६५।। [स्वराच्छौ] स्वर । पञ्चमी डसि । 'डे-ङस्योर्याऽऽतौ' (१।४।६) आत् । शि । सप्तमी ङि । 'डिडौँ' (१।४।२५) डौ० → औ० । 'डित्यन्त्यस्वरादेः' (२११११४) अन्त्यस्वरादिलोपः । 'धुटस्तृतीयः' (२११७६) त० → द० । 'तवर्गस्य०' (१।३।६०) द० → ज० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) ज० → च० । 'प्रथमादधुटि शश्छः' (१।३।४) श० → छ० । [कुण्डानि] कुण्ड । प्रथमा जस्-द्वि० शस् । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । अनेन नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । [प्रियवृक्षाणि कुलानि] प्रिया वृक्षा येषु कुलेषु तानि । प्रथमा जस्-द्वि० शस् । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । अनेन नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । [चत्वारि] चतुर् | प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । 'वाः शेषे' (१।४।८२) उ० → वा । [विमलदिवि विमला द्यौर्येषु तानि क्विप् । 'अप्रयोगीत्' (१।१।३७) क्विपलोपः । प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० ।। छ । धुटां प्राक् ।।१।४।६६।। ___ [धुटां प्राक्] धुट् च धुट् च धुट् च = धुटः, तेषाम् । ‘स्यादावसंख्येयः' (३।१।११९) एकशेषः । प्राक् । प्रथमा P.कन नाम् = अनाम् । 'नञत्' (३।२।१२५) न० → अ० । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy