SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ११० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [अरे गार्गीमातृक!] गार्गी माता यस्य स, तस्य संबोधनं क्रियते, अरे गार्गीमातृक ! । 'ऋन्नित्यदितः' (७।३।१७१) कच्प० । 'आमन्त्र्ये' (२।२।३२) सि । आमन्त्रणार्थाभिद्योतको अरे शब्दप्राग् युज्यते । 'अदेतः स्यमोलुंक' (१।४।४४) सिलोपः ॥छ।। हूस्वस्य गुणः ।।१।४।४१॥ [हूस्वस्य हूस्व षष्ठी डस् । 'टा-ङसोरिन-स्यौ' (१।४।५) स्य । [गुणः] गुण प्रथमा सि । ‘सो रुः' (२।१।७२) र० । 'रः पदान्ते०' (१।३।५३) विसर्गः । [हे पितः!] हे पितृ । 'आमन्त्र्ये' (२१२॥३२) सि । अनेन सि सउं अर | [हे मुने!] हे मुनि । 'आमन्त्र्ये' (२।२।३२) सि । अनेन गुणः ए. । [हे कर्तः कुल!] हे कर्तृ । 'आमन्त्र्ये' (२१२१३२) सि | 'नामिनो लुग्वा' (१।४।६१) सिलोपः । अनेन अर् । [हे वारे!] हे वारि । ‘आमन्त्र्ये' (२।२।३२) सि । 'नामिनो लुग्वा' (१।४।६१) सिलोपः । अनेन ए । [हे त्रपो!] हे त्रपु | ‘आमन्त्र्ये' (२।२।३२) सि । 'नामिनो लुग्वा' (१।४।६१) सिलोपः । अनेन ओ. । [हे नदि!] हे नदी । 'आमन्त्र्ये' (२१२॥३२) सि । 'नित्यदिद-द्विस्वराऽम्बार्थस्य हस्वः' (१।४।४३) सि सउं ह्रस्वः । [हे वधु!] हे वधू । ‘आमन्त्र्ये' (२।२।३२) सि । 'नित्यदिद्-द्विस्वराऽम्बार्थस्य ह्रस्वः' (१।४।४३) सि सउं ह्रस्वः ॥छ।। एदापः ॥१४॥४२॥ [एदापः] एत् प्रथमा सि । 'दीर्घङ्याव्०' (१।४।४५) सिलोपः । 'धुटस्तृतीयः' (२।१।७६) त० → द० । आप् षष्ठी डस् । [हे बहुराजे!] बहवो राजानो यस्यां सा = बहुराजा, तस्याः संबोधनं हे बहुराजे ! । 'नाम्नः प्राग् बहुर्वा' (७।३।१२) बहु० । 'ताभ्यां वाऽऽप् डित्' (२।४।१५) डाप्प० → आप् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । 'आमन्त्र्ये' (२१२।३२) सि । अनेन ए. । [हे बहुखट्वे विष्टर!] ईषदूना खट्वा, तस्याः संबोधनं हे बहुखट्वे विष्टर! । हे प्रियखटव !] प्रिया खट्वा यस्याऽसौ प्रियखट्व(:) | 'गोश्चान्ते०' (२।४।९६) हूस्वस्तस्य संबोधनं हे प्रियखट्व! । 'अदेतः स्यमोलुंक्' (१।४।४४) सिलोपः । [हे कीलालपाः!] कीलालं पिबतीति कीलालपाः, तस्याः संबोधनं हे कीलालपाः ! ॥छ।। नित्यदिद-द्विस्वराऽम्बार्थस्य हूस्वः ।।१।४।४३।। [नित्यदिद्-द्विस्वराऽम्बार्थस्य द् इत् अनुबन्धो यस्याऽसौ दित्, नित्यं दित् येभ्यस्ते = नित्यदितः, द्वौ स्वरौ येषां ते = द्विस्वराः, अम्बा लक्षणोऽर्थो येषां ते = अम्बार्थाः, द्विस्वराश्च ते अम्बार्थाश्च = द्विस्वराऽम्बार्थाः, नित्यदितश्च द्विस्वराऽम्बार्थाश्च = नित्यदिद्विस्वराऽम्बार्थाः, तस्य, षष्ठी ङस्, ‘टा-ङसोरिन-स्यौ' (१।४।५) स्य । .[हूस्वः] ह्रस्व प्रथमा सि । 'सो रुः' (२११७२) र० । 'रः पदान्ते०' (१।३।५३) विसर्गः । [हे स्त्रि!] स्त्री । 'आमन्त्र्ये' (२॥२॥३२) सि । आमन्त्रणार्था हे प्राग । अनेन । हे लक्ष्मि!] लक्ष्मी । 'आमन्त्र्ये' (२।२।३२) सि । आमन्त्रणार्था हे प्राग् । अनेन । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy