SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाध्यायस्य चतुर्थः पादः ॥ ( १।३।५३) विसर्गः । [गोः] अम (३९२) - द्रम (३९३ ) - हम्म (३९४ ) - मीमृ ( ३९५ ) - 'गम्लं गतौ ' ( ३९६) गम् । गच्छतीति गौः । 'धु-गमिभ्यां डो:' ( उणा० ८६७) डि ओप्र० । 'डित्यन्त्यस्वरादेः' (२।१।११४ ) अम्लोपः । पञ्चमी इसि । अनेन इसि० → २० । रः पदान्ते० ' (१।३।५३) विसर्गः । [गोः ] गो । षष्ठी स् । अनेन इस्०र० । 'रः पदान्ते० ' (१।३।५३) विसर्गः । [द्योः ] 'धुंक् अभिगमे' (१०७७) घु । धौतीति द्यौः । 'धु-गमिभ्यां डो:' (उणा० ८६७) डि ओप्र० । 'डित्यन्त्यस्वरादेः' (२।१।११४) उलोपः । पञ्चमी इसि । अनेन इसि० २० । 'रः पदान्ते० ' (१।३।५३) विसर्गः । [द्यो] द्यो । षष्ठी ङस् । अनेन ङस् ० ० । 'रः पदान्ते० ' (१।३।५३) विसर्गः । [परमेः, परमेः] अ मांडियइ । अस्याऽपत्यं = इः = कामः (कामदेवः) । 'अत इञ्' (६।१।३१ ) इञ्प्र० । ‘अवर्णवर्णस्य' (७।४।६८) अलोपः । परमश्चासाविश्च परमे, तस्मात् तस्य वा । [नेः, नेः] 'णींग् प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी । नयतीति । 'मन् - वन्-क्वनिप्-विच् क्वचित्' (५।१।१४७) विच्प्र० । 'नामिनो गुणोऽक्डिति' (४।३।१ ) ए । तस्मात् तस्य वा । [लोः, लोः ] 'लूग्श् छेदने' (१५१९) लू । लुनातीति । 'मन्-वन्- क्वनिप्-विच् क्वचित्' (५।१।१४७) विच्प्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) ओ । तस्मात् तस्य वा ।।छ।। खिति खी-तीय उर् ||१|४|३६|| = । खिश्च तिश्च खीश्च तीश्च = खितिखीत्यः, खितिखीत्यां य् तस्मात् [खि-ति-खी-तीयः ] खि-ति- खी-ती खितिखीतीयः, पञ्चमी इसि । [उर्] उर् प्रथमा सि । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । [ सरव्यु: ( २ ) ] सखि । पञ्चमी ङसि १०७ - (१।३।५३) विसर्गः । खितिखीतीय्, स् । 'इवर्णादे० ' (१।२।२१) य० । अनेन उर् । 'रः पदान्ते० ' [पत्युः( २ ) ] पति । पञ्चमी इसि - षष्ठी डस् । 'इवर्णादे० ' (१।२।२१) य० । अनेन उर् । 'रः पदान्ते० ' (१।३।५३) विसर्गः । [सरव्युः] सखि । सखायमिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) क्यन्प्र० य० । 'दीर्घश्च्वि-यङ्-यक्क्येषु च ' (४।३।१०८) दीर्घः । सखीयतीति क्विप् । 'अतः ' ( ४।३।८२) अलोपः । 'य्वोः प्वय्व्यञ्जने लुक्' (४|४|१२१ ) यलोपः । ‘अप्रयोगीत्’ (१।१।३७ ) क्विप्लोपः । पञ्चमी ङसि अथवा षष्ठी डस् । 'योऽनेकस्वरस्य ' (२1१।५६) यत्वम् । अनेन । Jain Education Intemational [पत्युः] पति । पतिमिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३ ) क्यन्प्र० य० । 'दीर्घश्च्वि यङ् यक्-क्येषु च' ( ४।३।१०८) दीर्घः । पतीयतीति क्विप् । शेषं 'सरव्युः' वत् । त० । 'ॠ ल्वादेरेषां तो । 'क्यनि' ( ४ | ३ |११२) [लून्युः ] 'लूग्श् छेदने' (१५१९) लू । लूयते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० नोऽप्रः' (४।२।६८) त० न० । लूनमिच्छति । 'अमाव्ययात् ० ' ( ३।४।२३) क्यन्प्र० य० ई० । लूनीयतीति क्विप् । 'अतः ' ( ४।३।८२) अलोपः । 'य्वोः प्वय्व्यञ्जने लुक्' (४|४|१२१) यलोपः । 'अप्रयोगीत्' (१।१।३७ ) क्विप्लोपः । पञ्चमी इसि षष्ठी स् । अनेन । For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy