SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाऽध्यायस्य चतुर्थः पादः ॥ न सर्वादिः || १ |४|१२| [न सर्वादिः ] न प्रथमा सि । सर्व । आदि । सर्व आदिर्घस्याऽसी सर्वादिः । प्रथमा सि । सो रु' (२1१।७२ ) स० → २० । 'रः पदान्ते० ' (१।३।५३) विसर्ग: । [पूर्वाऽपराय, पूर्वाऽपरात्, पूर्वाऽपरे]* पूर्वा च अपरा च = पूर्वापरम् । सर्वादयोऽस्यादी' (३१२१६१) पुंवद्वावस्तस्मै = पूर्वाऽपराय तस्मात् पूर्वाऽपरात् तस्मिन् = पूर्वाऽपरे । सर्वादः स्मैस्माती (१1४1७) स्मे-स्मात् ': स्मिन्' (१।४।८) स्मिन् प्राप्नोति परं न भवति । = [ कतरकतमानाम् ] किम् । द्वयोर्मध्ये प्रकृष्टाः के = कतरे । 'यत् तत् किमन्यात्' (७।३।५३) उत्तरप्र० अंतर | 'डित्वन्त्यस्वरादेः' (२1१1११४ ) इम्लोपः । बहूनां मध्ये प्रकृष्टाः के कतमे बहूनां प्रन्ने इतमच वा' (७।३।५४) । इतमप्र० → अतम । कतरे च कतमे च कतरकतमे, तेषां कतरकतमानाम् । षष्ठी आम् । ह्रस्वाऽऽपश्च' (१।४।३२) = । । नाम् । 'दीर्घो नाम्यतिसृच-तसृ-प्रः ' (१।४।४७) दीर्घः । = [दक्षिणोत्तरपूर्वाणाम् ] दक्षिणा च उत्तरा च लघ्वक्षरा ऽसखीदुत्-स्वराधदल्पस्वरा- ऽर्ध्वमेकम् ' ( ३।१।१६० ) इति सूत्रेण पूर्वनिपातो न भवति, धर्मार्थादिषु द्वन्द्वे' (३|१|१५९) इति गणपाठयत् । पूर्वा च दक्षिणोत्तराच दक्षिणोत्तरपूर्वास्तेषाम् । 'सर्वादयोऽस्यादौ' (३।२।६१ ) पुंवत् । [ कतरकतमकाः ] कतरकतमा एव = कतरकतमकाः । 'यावादिभ्यः कः' (७।३।१५) कप्र० । प्रथमा जस् ||छ || तृतीयान्तात् पूर्वा ऽबरं योगे ||१|४|१३|| [तृतीयान्तात् ] तृतीय अन्तो यस्मात् तत् तृतीयान्तं तस्मात् । अन्तः शब्दपर्यंतवाचको विनाशवाचकश्च तेन तृतीया अन्त मांडी० [पूर्वा ऽबरं ] पूर्व अवर पूर्वच अवरच पूर्वोऽवरं । प्रथमा सि अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६ ) अलोपः । तौ मुमो व्याने स्वी' (१।३।१४ ) अनुस्वारः । अश्ववडव पूर्वापरा ऽधरोत्तराः ' (३११।१३१) इति पूर्वशब्दस्याऽपरेण स्वेन समाहृतिर्भणिष्यत इति सूत्रत्वात् समाहारः कर्मधारयो वा पूर्वावयवयोगादिति । • [ योगे] योग सप्तमी ङि । 'अवर्णस्ये० ' (१।२।६) ए । योग एकार्थीभावो व्यपेक्षा चोभयं गृह्यते । [मासेन पूर्वाय मासपूर्वाय मास पूर्व मासेन पूर्वो मासपूर्वस्तस्मै मासपूर्वाय, चतुर्थी ङे । अनेन । [ मासेनावराः, मासावराः ] मास । तृतीया टा । 'टाङसोरिन-स्यौ' (१।४।५) इन । 'अवर्णस्ये० ' (१।२।६) ए. । अवर । प्रथमा जस् । अनेन । | (पूर्वस्मै मासेन] पूर्व चतुर्थी के 'सर्वादिः स्मैस्माती' (१।४।७) स्मै । मास । तृतीया टाटा-इसोरिन स्वी' (१।४।५) इन । 'अवर्णस्ये० ' (१।२।६) ए. । = Jain Education International = = = ९३ [ मासपरस्मै] 'मांक माने' (१०७३) मा । मीयते परिच्छिद्यते इति मासः । मा बा बद्यमि कमि हनि मानि कष्यशिपचि-मुचि-यजि-वृ-तृभ्यः सः । ( उणा० ५६४) सप्र० । मासेन परो मासपरस्तस्मै । = = P. * पूर्वश्च अपरश्च = पूर्वाऽपरम् । P. [ कतरकतमका: ] कतर कतम । कतरे च कतमे च = कतरकतमे । कुत्सिता- अल्पा- अज्ञाता वा कतरकतमे = कतरकतमा (मकाः) । 'प्राग् नित्यात् कप्' (७।३।२८) कप्प्र० क । प्रथमा जस् ॥ अनेन ॥ P. [तृतीयान्तात् ] तृतीया । अन्त । तृतीया अन्ते यस्याऽसौ तृतीयान्तः, तस्मात् = तृतीयान्तात् । पञ्चमी इसि । ङे ङस्योर्याऽऽतौ' (१।४।६) आत् । 'समानानां तेन दीर्घः (१।२1१) दीर्घः । 'धुटस्तृतीयः' (२।१।७६) त० द० । 'विरामे बा' (१।३।५१) द० त० । For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy