SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ वजयवमा ६ महः ] कौमुदीमित्राणन्दम् । विजयवर्मा-(विमृश्य ) कोख भोः ।। (प्रविश्य ) कचकी-(क) एसो म्हि । विजयवर्मा-कश्रुकिन् । वत्सां सुमित्रा कन्पकान्त:पुरादाकारय । (कधुकी निष्क्रान्तः ।) (प्रविश्य सुमित्रा सविनयं प्रणमति । ) विजयवर्मा-आर्य मैत्रेय ! इयमस्माभिर्विजययात्रागतेः प्रतिपन्थिनगराद्वन्दीकृत्य समावभ्रातृका वणिक्पुत्री समानीता। लज्जाविनयादिभिश्व कुलपुत्रिकोचितगुणैरावर्जिईष्टा च स्वपुत्रीनिर्विशेषेण गौरवविशेषेण । तदनुगृहीत माम् । मसंजातपाणिग्रहणामेतां परिणयत यूयम् । मैत्रेयः-महामण्डलेश्वर ! दिजातिरहमनया सह विजातिः । मित्राणन्दः पुनः सजातिः । यदि संघटिष्यते तदा परिणेष्यते। विजयवर्मा-यदभिरुचितं भवतां तदस्तु । (पुनरजलि षद्ध्या) आकुष्टाः स्य यदुच्चकैः कटुवचोवीचीभिरत्युद्भर्ट बद्ध्वा यत्महताः स्थ यष्टिभिरटचारार्थिमिः पचिमिः। (6) एषोऽस्मि । १ ख- विजययात्रां गतैः' इति पाठः । २- त्यात ' इति ।। - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy