SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं विजयवर्मा - किमेवमार्यानप्युपकार्याननार्यैः संक्लेशितः संतर्जयसि १ । ६८ प्रत्युपकारमाधातुमनुरूपं निरौजसः । उपकारं स्मरन्तोऽपि विस्मरन्ति महौजसः ॥ १० ॥ (पुनर्मैत्रेयं प्रति सविनयं ) एते ते मदवारिशीकरभरस्यूताम्बराः सिन्धुरास्वेऽप्येते मलयप्रभञ्जनजवप्रत्यर्थिनो वाजिनः । न्दुदर्पजयिनी सोsहं कृतज्ञस्वतो श्रीरेष ये. प्रमीषु यूयमचिराद्गृहीत किं शङ्कया ॥ ११ ॥ मैत्रेयः द्विजातिरहमनहों गजवाजिप्रभृतीनां संपत्तीनाम्, तदिदानीमिदमेवाभ्यर्थये । विजयवर्मा - ( ससंभ्रमं ) किं तत् १ । मैत्रेयः --- परममित्रं मित्राणन्दनामानं वणिजं सिंहलाभ्यन्तरे कचिदपि गवेषयित्वा मम संघटयत । विजयवर्मा -- एतावतोऽप्यर्थस्य का नाम प्रार्थना । । कोऽत्र भोः ! । ( प्रविश्य ) पुरुषः- एषोऽस्मि । विजयवर्मा - अरे तरल ! समादिश मत्रिणं यथा मित्राणन्दनामानं वणिजं कचिदपि सिंहलाभ्यन्तरे गवेषयित्वा विज्ञपय । Jain Education International ( पुरुषो निष्क्रान्तः । ) For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy