SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ६ महः ] कौमुदीमित्राणन्दम् । मदनकः-(समयं ) ततस्ततः । मालक:-ततःमहतसवोङ्गीणममाणं कण्ठगतप्राणं विजपवाणं विलोक्य विषादी निषादी शनैः शनैः गजराज प्रतिनिवर्त्य स्वं शिविरमायातवान् । मदनकः-अहह ! विक्रमबाहोः प्रतापक्षयः। (पुनर्विमृश्य ) आर्य! कोऽयं द्विजातिमैत्रेयः ?, कथं च विजयवमणे संघटितवान् । मालक:-अयं किल वैदेशिकः सैनिकैभ्रमद्भिविपक्षप्रणिधिरिति मन्वानः संगृह्य विजयवर्मणे समुपनीतः। विजववर्मणा च महारप्रसूतप्रभूतवेदनामूोलेन तदात्व एव व्यापारयितुमादिष्टः। मदनकः-ततस्ततः । मङ्गलकः-ततो मास्म मां व्यापादयः। तवाहं महान्तमपकारमाधास्यामीत्यभिधाय मैत्रेयः केनाप्यौषधद्रवेणोपलिप्य विजयवर्माणं प्ररूढसर्वाङ्गीणव्रणमकरोत् । मदनकः-(सकौतुकं ) क नाम प्राणसंहारी सर्वाङ्गीणव्रणोदयः । कच मैत्रेयसंपर्फः पर्ववल्लीपरोहभूः ॥३॥ मङ्गलक:-किमैदः कौतूहलम् १, अभिमुखवर्तिनि वेधसि पुण्यगुणावर्जितानि सर्वाणि । द्वीपान्तरस्थितान्यपि पुरः प्रधावन्ति वस्तूनि ॥४॥ १ क-'किमिदं ' इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy