________________
६४
रामचन्द्रसरिविरचितं मणः प्रत्यहं व्रणेन वैशसम् १, कथं चाकाण्डसंघटितपान्यांवर्तितौषधद्रवोपलेपेन तदात्व एव प्रणश्रेणीसंरोहणम् १ । सर्वथाप्यपारव्यसनकान्तारपतितेनापि प्रेक्षापूर्वकारिणा माणिना न विषादवैधुर्यमाघेयम् । भवतु, येथादिष्टमादधामि । (पुरोड बतोक्य ) कथमयमितः परापतति मदनकः ।।
(प्रविश्य ) मदनकः-आर्य ! क प्रस्थितोऽसि ।
मालक:-अथ किल रत्नाकराभ्यन्तरे विपक्षसौतिकोपनिपातकिंवदन्ती।ततः सैनिकावधानदानाय विजयवर्मणा मण्डलेश्वरेण प्रेषितोऽस्मि
मदनकः-आर्य ! आमूलतः संपरायसंरम्भं श्रोतुमिच्छामि ।
मङ्गलकः-देवस्य विक्रमबाहोरादेशेन चक्रसेनमुत्पारयितुं विजयवर्मा प्रस्थित इति तवापि प्रतीतमेव । अनन्तरंचक्षुण्णासु कोटिषु मदान्धदृशां भटानां
नष्टे द्विपेन्द्रतुरगोद्धपत्तिसैन्ये । अन्योन्यमुद्यतकपाणकडंवकुन्तौ
योदु स्वयं परिदृढौ रभसात्मवृत्तै ॥२॥ मदनकः-( ससंभ्रमं ) ततस्ततः ।
मङ्गलकः-अनन्तरं च चक्रसेनः प्राणापहारिभिर्निशातहेतिभिर्विजयवर्माणं सर्वाङ्गीणमभिहतवान् । १ क- प्रतिवर्तितौषधराजवलयेन ' इति । २ क-तथा-'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org