SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ६ अरः] कौमुदीमित्राणन्दम् । प्राणानेष सुताय नः प्रवितरन् निःशेषमस्मत्कुलं प्राणैः प्रीणितमावहत्मविलसत्कारुण्यपुण्याकतिः । तत्कि वस्तु तदस्ति किश्चन गुरौ ब्रह्माण्डमाण्डोदरे ! येनानृण्यममुष्य विश्वजनतारत्नस्य यामो वयम् ।।१३।। तत्तावदेतौ जम्पती स्ववेश्मनि नीत्वा प्रसादय अस्मभिविशेषेण गौरव विशेषेण यावधिजनगरं प्रति प्रस्थाप्यते । कामरतिः-(स्वगतं ) प्रियं नः । राजा-वयं च कुमारेण सह सुखदुःखवार्ता विधातुं मध्यं प्रविशामः। (इति निष्क्रान्ताः सर्वे ।) ॥ पञ्चमोऽङ्कः समाप्तः ॥ ॥ अथ षष्ठोऽङ्कः ॥ Leo--- (ततः प्रविशति मङ्गलकः । ) मङ्गलकः-( साश्चर्य) समुद्रे पतितस्यापि क्षिप्तस्यापि नभस्तलात् । पुनः संपद्यते लक्ष्मीर्यदि पाणैर्न मुच्यते ॥ १ ॥ कथमपरथा तथाविधे त्रिलोकीप्रतिभयैकसदसि महति संपरायमहार्णवे विपक्षक्षितिपालकरालकरवालमहारैर्विजयव १ ख-' नमस्थलात् ' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy