SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं दिताऽसि तदा युवराजमुत्थापय । (आकाशे) उत्तिष्ठ भोः ! उतिष्ठ। कुमार:-( ससंग्रममुत्थाय ) कथमयमियान् जनसंमदः।। अम्ब ! किमय तातदशेनमहोत्सवे शोकदुर्दिनान्धकारितपदनासि । प्रयतस्व व्रजामस्तात पादान् प्रणन्तुम् । राजा-(सानन्दं सबाष्पं ) एहि वत्स! शीतांशुवंशमुक्तावचूल ! माम् । दोा मृणालमित्राभ्यामालिङ्ग पितरं निजम् ।। ११ ॥ कुमार:-कथं नेदीयांस एव तातपादाः । ( उत्थाम प्रणमति ।) (राजा आलिङ्गय शिरसि चुम्बति । ) कुमार:-( मित्राणन्दमवलोक्य ) तात ! वध्यनेपथ्यधारी राजसदसि कोऽयम् । राजा-महदस्य चरितमनाख्येयमिदानी पवित्रे भवत्संपर्कपर्वणि । ( पुनः सविनयं मित्राणन्दं प्रति) त्वमेवास्य स्वामी त्वमसि जनकस्त्वं च जननी गुरुस्त्वं बन्धुस्त्वं त्वमसि परमं मित्रमपि च । त्वया येनाकष्टत्रिभुवनजनग्रासरभसप्रवेल्लजिहाग्रात्पसममयमास्यापितृपतेः ॥ १२ ॥ (मित्राणन्दः सलज्जमधोमुखो भवति ।) राजा-(अमात्य प्रति ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy