SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ५ महः ] कौमुदीमित्राणन्दम् । कालपाश:-अमात्य ! तस्करोऽयं राजानं विश्पयितुमिच्छति । कामरति:-(साक्षेप) इदानीं विज्ञापनायाः कः समयः। राजा-अमात्य ! किमभिधत्ते चौरः । कालपाशः-देव! तस्करोऽयं राजानं विज्ञपयितुमिच्छति। राजा-च्यापायमानो लभते विज्ञापनामेकां तदयं विअपयतु वराकः । मित्राणन्द:-अस्तिदेव!नः कुलक्रमागतो विषापहारमत्रः। कामरतिः-अरे ! म्रियमाणः कुशकाशानवलम्बसे। राजा-महाभाग ! भूयोऽप्येतान्येवाक्षराणि श्रावय। मित्राणन्दः-अस्ति नः कुलक्रमागतः शतशो दृष्टप्रत्ययो विषापहारमत्रः। राजा-(प्रणम्य ) परमेश्वर ! तर्हि प्रसीद । प्रयच्छास्मकुलाय प्राणभिक्षाम् । अरे कालपाश ! द्रुततरमपनय बन्धनानि । (कालपाशस्तथाकरोति ।) (मित्राणन्द आसनविशेषमाधाय ध्यानं नाटयति।) (आकाशे) ब्रूहि भोः ! बहि, किमर्थ मां स्मृतवानसि । सर्वे-(ऊर्ध्वमवलोक्य सविस्मयं) कथमियं भमवती विषदेबता जाङ्गली स्वयं याहरति । मित्राणन्दः-(प्रणम्य ) भगवति ! यदि मया प्रसा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy