SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसरिविरचितं मरस्थामासोसि। (वतः प्रविशति शिविकाघिसतः प्रनष्टसर्वक्रियः कुमारो __ लक्ष्मीपतिः प्रलपन्ती पत्रलेखा च ।) कामरतिः-भो भोः शिविकावाहिनः ! सिंहासनस्य पादपीठे विमुञ्चत कुमारम् । (शिविकावाहिनस्तथाकुर्वन्ति । ) पत्रलेखा-(क) भज्नउत्त ! पिठ वच्छस्स कीदिसं जातं । (राजा विलोक्य सहसा मूर्च्छति ।) - कामरतिः-भो भोः पुरुषाः ! त्वरध्वं त्वरध्वम्, उपनयध्वं उपनयध्वं चन्दनशिशिराम्भः कदलीपत्रव्यजनानि [ ] (प्रविश्य पुरुषाश्चन्दनायैरभिषिच्य राजानं वीजयन्ति ।) राजा-(चेतनामास्थाय कुमारस्योपरि निपत्य च साक्रन्दं) वत्स ! प्रसीद कुलमण्डन ! देहि वाचं गतुं कथं मवयसं पितरं क्रमस्ते । अस्तोकशोकजननी प्रतिरुध्य निद्रामुद्रां निजान्परिरभस्व चिराय बन्धन् ॥ १० ॥ (सर्वे तारस्वरं प्रलपन्ति ।) मित्राणन्दः-कालपाश ! किमपि विज्ञपयितुकामोऽस्मि। (क) भार्यपुत्र ! पश्य वत्सस्य कीदृशं जातम् । १स' बाद। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy