SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ५९ ५ अरः] कौमुदीमित्राणन्दम् । चौरच राज्ञां स्वदेशजो परदेशजो वा वध्य एव । (पुनरपवार्य) इदं धनं इयं स्त्री च देवपादानामभ्यर्णे विश्राम्यतु । चौरस्य पुनः प्रतिविधानं कालपाशः कुरुताम् । राजा-( कालपाशं प्रति ) यदभिधत्ते मन्त्री तदनुष्ठेयम् । ( कामरतिः कालपाशस्य कर्णे एवमेव । ) ( कालपाशः साक्षेपं मित्राणन्दं केशैहाति ।) (नेपथ्ये करुणध्वनिः । राजा-( सभयमाकर्ण्य ) अमात्य ! किमिदम् । (प्रविश्य ) चेटी-(सोरस्ताडं ) ( क ) भट्टा ! रसिद म्हि मुसिद म्हि । राजा-चतुरिके ! विश्रब्धमभिधीयताम् । घेटी-(ख ) भट्टा ! देवी पत्तलेहा विणवेदि। राजा-त्वरिततरं विज्ञपय किमादिशति देवी । चेटी-(ग) कुमारो लच्छीवई उज्जाणे कुसुमाषचयं कुम्बाणो मुअंगमेग दट्टो वियमो अ एदं देवी विमोदि । राजा-हा वत्स शशाङ्ककुलप्रदीप ! कामिमां दुस्था(क ) भर्तः ! मुषिताऽस्मि मुषिताऽस्मि । (ख) भर्तः ! देवी पत्रलेखा विज्ञपयति । (ग) कुमारी लक्ष्मीपतिरुद्याने कुसुमावचयं कुर्वाणः भुजअमेन दष्टो विपन्नश्च एतद् देवी विज्ञपयति । १ क- विश्रथ '।२ ख-'विमवेदि' । ३ ख-'विवनो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy