SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ५ महः] कौमुदीमित्राणन्दम् । राजा-अरे कालपाश! कुत्र प्रदेशे कयं चायं प्राप्तः । कालपाश:-आनुपदिकेनार्पितश्चण्डिकायतने प्रतिगृहीतः। राजा-(विमृश्य) तं त्वरिततरमानुपदिकमाकारय । (प्रविश्य ) आनुपदिकः-(क) एस म्हि । राजा-अरे ! अयं तस्करः त्वया पदानुसारेण समुपनीतः । आनुपदिकः-(मित्राणन्दपदान्यवलोक्य ) (ख) भट्टों! बनालिशा शा पदपद्धइ जा कच्चायणीभुवणं पैविट्ठा । राजा-अमात्य ! किमिदम् । कामरतिः-देव ! अयमपि चौरः, यस्य च पदपद्धतिः कात्यायनीभुवन प्रविष्टा सोऽपि चौरः । महदिदं देवस्य नगरम, संभवन्ति भूयांसो दस्यवः । राजा-(कौमुदी प्रति) वकं पात्रं लवणमधुनः पाहयौ च पाणी वाणी स्वादुश्चकितहरिणीहारिणी नेत्रपत्रे । लज्जासज्जा स्थितिरविकृतिभूरिसत्त्वं महत्त्वं (क) एषोऽस्मि । (ख) भर्तः ! अन्यादृशा सा पदपद्धतिः या कात्यायनीभुवनं प्रविष्टा। १ख-' एसो म्हि ' इति । २ क-'भष्टा ! अन्नालिसा'। ३ख-'पविष्टा'। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy