SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं राजा - भद्रे ! त्वदीयमेतदाभरणम् १ | कौमुदी -- ( सलज्जं ) ( क ) अध इं १ । राजा - अमात्य ! ५६ दम्पत्योरियमाकृतिरयं च वाचां दृशां च विनिवेशः । पिशुनयति साधुभावं चौर्य तु करण्डको वेदति ॥ ६ ॥ कामरतिः - देव ! मा शङ्किष्ठाः । तस्कर एवायम् । कथमपरया विषम संख्योऽयं नेपथ्यप्रकारः १ । राजा - ( कौमुदीं विलोक्य ) अस्याः सरोरुहदृशः सततोदयं च निर्लाञ्छनं च विरचय्य मुखं विधातुः । खण्डोदयं च जनविश्रुतलाञ्छनं च चन्द्रं पुनर्घटयतो विदितो विचारः ॥ ७ ॥ कामरतिः - ( साभिलाषं ) देव ! अज्ञातलक्ष्मणि सदोदयवृत्तभाजि पूर्व सरोरुहदृशां घटिते मुखेन्दौ । सारूप्यदूषणभयाद्विधिनायमिन्दुः पक्षक्षयी च घटितः स्फुटलाञ्छनश्च ॥ ८ ॥ ( पुनः स्वगतं ) विफल एव ममावतारो यद्यनया सह न क्रीडामि । (क) अथ किम् ? | १ ख- ' दिशति ' । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy