SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ५ अहः ] कौमुदीमित्राणन्दम् । मार्ग कियन्तमपि सैन्यकृतो यियासुः श्रीसिंहलावनिवधपरमेश्वरोऽयम्॥२॥ ततो गत्वा हि गजसैन्याधिपतिं पुण्डरीकम् । पया करटिघटो प्रगुणय, विशेषतश्च जयमङ्गलाभिधानं गजरामम् । हरिषेणंच वाजिसैन्याधिपति वाजिसेनासंवाहनाय समादिश। (शिखण्डः प्रणम्य निष्क्रान्तः ।) (नेपथ्ये) इत इतः सिंहलेश्वरः। कामरति:-कथमयमास्थानमुपसर्पति देवः ।। . (प्रविश्य राजा सिंहासनमलहरोति । ) (अमात्यः प्रणमति । ). राजा-अमात्य ! प्रवर्तितः प्रविशतो वत्सस्य नगर[प्रवेश] महोत्सवः । कामरति:-अय किम् । (प्रविश्य ) प्रतीहारः-देव! रत्नाकरनगराधिवासिना विजयवर्मणा मण्डलेश्वरेण प्रेषितः पुरुषो द्वारि वर्तते । राजा-(साशवं) शीघ्रं प्रवेशय। (प्रविश्य पुरुषः प्रणमति ।) राजा-(साक्षेपं ) अरे करभक ! प्रस्थितो विजयवर्मा समूलका कषितुं दुरात्मानं चक्रसेनम् १ । पुरषा-देव! प्रस्थानमेव विज्ञपयितुं सिंहलदीपपरमे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy