SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं ॥ अथ पञ्चमोऽङ्कः ॥ (ततः प्रविशति अमात्यः कामरतिः ।) कामरतिः कोऽत्र भोः ! अस्मत्परिजनेषु । (प्रविश्य) विनयन्धरः-एषोऽस्मि । कामरति:लक्ष्मीपयोधरोत्सङ्गसुभगं फङ्कणांसभूः ( १ )। कुमरो रङ्गशालाया मध्यमद्य प्रवेक्ष्यति ॥१॥ ततः समादिश संगीतकाय गन्धर्वलोकान् । अलवारय विचित्रमणिमौक्तिकमालम्बैश्वीनांशुकावचूलैश्च पुरगोपुरतोरनानि । विधापय मन्दिरद्वारालिन्दकेषु मसणघुमृणगोमुखानि। निर्मापय प्रतिवेश्म बहलपरिमलाष्टमधुकरीमधुरमटारमुखराणि मृगमदद्वच्छटाच्छोटनानि । सर्वमचिरादाचरामि । (इत्यभिधाय विनयन्धरो निष्क्रान्तः।) कामरतिः-(पुनर्विमृश्य ) कोऽत्र भोः !। (प्रविश्य ) शिखण्ड:-आदिशतु मत्री। कामरति:-अद्य किल नगरोधानमधिवसतः कुमारस्य, लक्ष्मीपतेरभिमुखं मुषितान्यभूप लक्ष्मीस्वयंग्रहमहाहिलैकबाहुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy