SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ४ अहः ] कौमुदीमित्राणन्दम् । ५१ मित्राणन्दः-राजपुत्र ! किमस्य श्वपाकस्य संस्पर्धनेन मामपवित्रयसि । कालपाश:-हला दुष्टे ! सहि त्वमेव समाचर पाककरणीयं निजे भर्तरि। (कौमुदी रक्तचन्दनेनोपलिप्य शरावमालां कण्ठे निक्षिपति ।) कालपाशः-दीर्घदंष्ट्र ! रासभमधिरोपय तस्करम्, इमा च योषितं मूर्धकृतकरण्डिका रासभस्याग्रे कुरु । ( दीर्घदंष्ट्रः सर्वमाचरति । ) मित्राणन्दः-(स्वगतं) अस्मिन् कर्मणि भिमकर्मणि न मे चित्तस्य वाचां भुवो दृष्टेः पाणिपुटस्य.........रपि व्यापारभारोदयः । भूयास्येवमपि [यदा] ज्वरकराण्यायान्त्यभद्राणि चेसाभेयस्य तदा पदानि शरणं देवस्य दुःखच्छिदः॥१८॥ (नेपथ्ये) विधिना विधीयमानं कमलानां बन्धनं त्वदोषाणाम् । द्रष्टुमनलम्भविष्णुर्भानुपान्तरं श्रयति ॥ १९॥ कालपाशः चराहतुण्ड ! प्रातरयं राजकुलाय दईनीयः । सांप्रतं पुनर्धेमयत्वेनं सर्वासु नगररथ्यासु । पयमपि तस्करान्वेषणखेदं विनोदयितुं व्रजामः । (इति निष्कान्ताः सर्वे ।) ॥ चतुर्थोकः समाप्तः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy