SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ कौमुदीमित्राणन्दम् । ( दीर्घदंष्ट्रो यष्टिना प्रणिहन्तुमारभते । ) (कौमुदी सपूत्कारमन्तरा निपतति ।) कालपाशः-चनितायां प्रहारः प्रयत्रतो रमणीयः। मित्राणन्दः-राजपुत्र ! भिनपानपात्रो वणिगहमुदरितशेषं किमपि द्रविणमादाय स्वनगरं प्रति प्रचलितः। वतो वयातस्करापवादेन किं मां विगोपयसि । चौर्यविहं किमप्युपदिश्य साक्षिणं वा कमप्युपस्थाप्य गृहाण वा मुषाण वा वधान वा। कालपाश:-आभरणकरण्डकादप्यपरं किं नाम चौर्यचितम् । मित्राणन्दः-राजपुत्र ! ममैव द्रविणमत्र करण्डके । कालपाश:-सर्वमपि राज्ञः पुरतो वक्तव्यम् । मित्राणन्दः-( सदुःखमात्मगतं) यत्पोतस्य सुवर्णमौक्तिकनिधेर्भङ्गो वियोगो निजै येन्मातृपितृभिर्विदेशवसतिर्येयं न तदाधते । मिथ्या यः पुनरिन्दुशुभ्रयशसो गोत्रस्य लक्ष्मैकभू रैकागारिकविप्लवःप्रतिमुहर्दुःखाकरोत्येष माम् ॥१६॥ कौमुदी-( सदैन्यं पादौ संस्पृश्य ) (क) ताद ! मितेहि मे निरवराह भत्तारं । देहि पइभिक्खं । कालपाशा-(साक्षेपं ) आः पापे ! तस्करपति ! दरस्थिता हि । माऽमानुपस्पृश । (क) तात ! मुश्च मे निरपराध मारम् । देहि पतिमिक्षाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy