________________
रामचन्द्रसूरिविरचितं
लाजणसमाणं मम चरिदं निरूविअ विम्हयमुवगदोऽसि १ । स्वणमित्तदिट्ठपि अयणपिम्मभरुभिभलाओ महिलाओ । चिरपरिचिए वि मिलति बंधवे एस किर पगिदि ॥ ३ ॥ मित्राणन्दः - (स्वगतं )
वीरेषु गणनां पूर्व परमर्हन्ति योषितः । यास्तृणायाभिमन्यन्ते प्राणान् प्रेमान्धचेतसः ||४|| कौमुदी - किं च
(क) देसं वयंति विसमं सहंति णिव्वं भमंति दुहिआओ । तहवि महिलाण पिम्मं दइयंमि न सयणवरगंमि ||५|| ता अवरं मे भर्त्ति निरूवेदु अज्जउत्तो । मित्राणन्दः -- ( सविनयं ) प्रिये कौमुदि ! पितृभ्यामाबाल्यादजनि यदनन्तं किमपि ते
प्रियं वा श्रेयो वा तदुपनयने कोऽस्मि कृपणः १ इदं सत्यासत्यं पुनरभिदधे प्रीतिमुखरः
परं कालादस्माद्भुतकनिरपेक्षस्तव जनः ॥ ६ ॥ ( कौमुदी सलज्जमधोमुखीभवति । )
मित्राणन्दः - ( विचिन्त्य सखेदं ) सुखाकरोति संयोगस्तथा न तव कौमुदि ! ।
४२
(क) देशं व्रजन्ति विषमं सहन्ते दुःखं भ्राम्यन्ति दुःखिताः । तथापि महिलानां प्रेम दयिते न स्वजनवर्गे ॥ तदपरां मे भक्ति निरूपयत्वार्यपुत्रः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org