SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ 8 अहः ] कौमुदीमित्राणन्दम् । ४१ वियप सेण । न एस कुलवहूआणं पसंसणिज्जो मग्यो । तुमं पि पायविहारकिलेसेण परिसंतोऽसि ता भहं ते अंगर्सवाहणं करिस्सं । मित्राणन्दः - ( साश्वर्यमात्मगतं ) न मे गोत्रं वेद प्रकृतिमपि " स्वभावस्थां किं चोपकृतमपि नास्यां किमपि मे । तथाप्येषा बन्धनमुचदसिताक्षी मम कृते पुरन्ध्रीणां प्रेमग्रहिलमविचारं खलु मनः ॥ २ ॥ ( प्रकाश ) प्रिये कौमुदि ! दवीयसो देशान्तरादुपगतवतः सर्वथाप्यविज्ञातकुलशीलसंपदः परोक्षप्रेमग्रन्थेर्मम वणिजो निमित्तं चिरमरूढसौहार्दमुद्रोपद्रुतानां बन्धूनानुपहास्यजनकं स्वदेशपरिहारपादविहारशीतवातातपप्रसहनप्रायं क्लेशावेश मतुच्छमुपगच्छन्ती निमीलितनेत्रपत्रा शैलेन्द्रमधिरोहसि । अविद्यमानयानपात्रा महार्णवमवगाहसे । अनासादितजाङ्गुलीप्रसादा पन्नगाधिनाथमुत्कोपयसि । कौमुदी - (क) अज्जउत्त ! कीस इत्तियं पि सयलमहे(क) आर्यपुत्र ! कस्मादेतावदपि सकलमहिलाजनसमानं मम चरितं निरूप्य विस्मयमुफ्गतोऽसि ? | क्षणमात्रष्टष्टप्रियजनप्रेमभरोद्विहला महिलाः । चिरपरिचितानपि मुखन्ति वान्धवानेप्रा किल प्रकृतिः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy