SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ १ अरः] कौमुदीमित्राणन्दम् । ३९ मित्राणन्दः-महाप्रसादः । ( इत्यभिधाय प्रणमति ।) देवता-सुनीन्द्र ! व्रजामो वयम् । कुलपतिः-निष्पत्यूहास्त्रिदशसंपदो भूयासुः । (देवता तिरोधत्ते ।) __(नेपथ्ये ) अस्ताद्रिमाश्रयन्तं प्रदोषसंहृतसमस्तवसुसारम् । वोढारं कुलवनितेव मित्रमनुसरति दिनलक्ष्मीः ॥२२॥ गजपादः-(साशङ्कमात्मगतं) कथमयं वटुः संध्यासमयव्यावर्णनान्याजेन प्रकृष्टदोषघोरघोणापहृतद्रविणसारेण सार्थबाइकुमारेण सह वत्साया गमनं सूचयति । गन्धमूषिका-(पुरोधसं प्रति ) रजनिरिदानीम्, पर्णशालाभ्यन्तरमुपैतु वत्सा । पश्यतु अपरसार्थवाहप्रतिपत्त्या जामातरम् । कुलपतिः-वयमपि तर्हि प्रादोषिकी सन्ध्यामनुष्ठातुं प्रतिष्ठामहे। (इति निष्कान्ताः सर्वे ।) ॥ तृतीयोऽङ्कः समाप्तः॥ ॥ अथ चतुर्थोऽङ्कः॥ (ततः प्रविशति मित्राणन्दो मूर्धकृतकरण्डा कौमुदी च ।) मित्राणन्दर-(समन्ततोऽवलोक्य ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy