SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ३८ रामचन्द्रसूरिविरचितं गन्धमषिका-भगवन् ! यदभिरुचितं जामात्रे तदस्त । -मुनीन्द्र ! नाईसि पवित्रेऽस्मिन् पाणिमोचनापर्वणि जामातुर्वैमनस्यमाधातुम् ।। कुलपतिः-(विमृश्य सविषादम् ) मर्कटवर्ण ! पवित्रय पुष्पोपहारेण ध्यानवेदीम् । (मर्कटवर्णस्तथाकरोति ।) ( कुलपतिः रसनाबन्धमाधाय [ध्या]नं नाटयति । ) गजपाद:-(कर्ण इत्त्वा) । मञ्जीराणि यया रणन्ति बहलः कोलाहलः खेचरी वातस्यैष यया यथा च वियति ज्योतिः समुज्जृम्भते । दिव्यः कोऽपि निरगेलः परिमलः काष्ठाः स्तुणीते यया ___ व्यक्तं हन्त ! तथोपसर्पति महीं श्रीजाङ्गुलीदेवता ॥१९॥ कुलपति:-(सप्रश्रयं ) स्वस्ति देवतायै । देवता-( सविनयं ) श्रीमन्मुनीश्वर ! शिवप्रतिभूः समाधि__ थापल्यविप्लवमपास्थत कचिदुच्चैः ।। सर्वेऽपि किं व्रतभृतः सुखमासतेति ? किं चाय मां किमसि संस्मृतवानकस्मात् ? ॥२०॥ कुलपति:-(सादरं) हालाहलहरी विद्या वन्या देवैः सदानवैः। एतस्मै देवि ! जामात्रे प्रसीद प्रतिपादय ॥२१॥ (देवता मित्राणन्दस्य शिरसि दक्षिणभुजं निधाय कर्णे एवमेव ।) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy