SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ३६ रामचन्द्रसरिविरचितं (कौमुदी शिरो नमयति ।) पुरोधाः-(कुलपतिं प्रति ) अर्घदानपूर्वकं प्रयच्छ पुत्री जामात्रे। कुलपति:-कोत्र भो।पाचं पाद्यम्, अर्घो । (प्रविश्य तुन्दिलः सर्वमुपनयति।) कुलपतिः-(सास्रं पादौ प्रक्षाल्यार्घमुपनयति । पुनः सगद्गदं) वत्स मित्राणन्द ! प्रतिगृहाणास्मत्कुटुम्बदृष्टिचकोरीकौमुदी पुत्री कौमुदीम् । (प्रविश्य ) बटुः-(पुरोधसं प्रति) लग्नसमय इदानीम्, ततः समाप्यतां कौतुकविधिः । प्रतिरुध्यतां कोलाहलः । अवधीयतां मल्लरीझात्कारे। ( पुरोधाः सरभसमुत्थाय हस्तसंज्ञया कोलाहलं प्रतिरुणद्धि ।) (नेपथ्ये झल्लरीझात्कारः।) पुरोधाः-पुण्याहं पुण्याई ( इत्युचारयन् वधूवरस्य पाणी योजयति ।) (नेपथ्ये तापस्यो मङ्गलानि गायन्ति ।) ( सर्वे सानन्दं वधूवरस्य शिरसि दुर्वाक्षतादीनि प्रक्षिपन्ति।) पुरोधाः-(वधूवरं प्रति) प्रदक्षिणीकुरुतां भगवन्तं परिणयनसाक्षिणमाशुशुक्षणिम्। __ (उभौ तथाकुरुतः ।) कुन्दलतिका-(मित्राणन्दं प्रति ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy