SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ - - - ३१ रामचन्द्रसूरिविरचितं मैत्रेयः-- आर्ये ! सरलासि । योऽस्मान् जिघांसति स किं मन्त्रमुपनयति । कौमुदी-(क) पेरन्तमारणनिच्छओ सव्वं पि तादो अणुहिस्सदि। (नेपथ्ये) हंहो बटवः ! प्रगुणितः सर्वोऽपि विवाहमङ्गलविधिः। समर्थितकौतुककृत्यं च विवाहवेदीमधिरूढ़ वधूवरम् । कौमुदी-(ख) कथमेस तादो जंपेदि । __कुन्दलता-(ग) अजे ! वच्च तुमं कोउअमंगलमनुभवितुं । ( पुनर्मित्राणन्दं प्रति ) तुम्हेऽवि गच्छध । ( कौमुदीमित्राणन्दमैत्रेयाः निष्क्रान्ताः ।) (ततः प्रविशति कुलपतिर्गजपादश्च ।) कुलपतिः -( सनिर्वेदं ) । अपात्य दन्तानुपनीय जाख्यं निहत्य संधिस्थलसौष्ठवं च । जरा पुनः शैशवमाततान तथाप्यपायस्पृहयालुचेताः ॥ १४ ॥ (क) पर्यन्तमारणनिश्चयो सर्वमपि तातोऽनुष्ठास्यति । (ख) कथमेष तातः कथयति । (ग) आर्ये ! व्रज वं कौतुकमालमनुभवितुम् । यूयमपि गच्छत । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy