SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ३ म.] कौमुदीमित्राणन्दम् । (क) तदोखु तुम्हे अवरसत्यवाहपडिवसिसवणतरलिदहिदया निसग्गणरपसु [सु] वि कोमुईवयसेसु वीसंभंन करिस्सप । मैत्रेया-कुन्दलतिके! किमेवं सार्यवाहस्य चातुरीवैमुरुपमुभाषयसि । स्नुहीगवार्कदुग्धानां दृश्यं यदपि नान्तरम् । तथाप्यास्वादपार्थक्यं जिहाऽऽख्याति पटीयसी॥१३॥ कुन्दलता-(ख) सत्यवाह !तुब्भेहिं अहं सुमरिदव्वा । अहं खु रयणकूडपन्वयतोकोमुईनेहेण इध समागदा वट्टामि। मैत्रेया-( विहस्य ) भद्रे! अहमपि त्वया कदाचिदुपलक्षणीयः । कौमुदी-(मित्राणन्दं प्रति ) (ग) अस्थि तादस्स अणुभूदपभावो विसावहारमंतो । मित्राणन्द:- ततः किम् ? । कौमुदी--(घ) सोपाणिमोअणापव्वणि अत्थिदव्यो। यथा प्रेमविहलासु अपि न तासु विश्वासमवतरति ।। (क) ततः खलु यूयं अपरसार्थवाहप्रतिपत्तिश्रवणतरलिवादया निसर्गनरपशुष्वपि कौमुदीवयस्येषु विश्रम्भं न करिष्यथ । (ख) सार्थवाह ! युष्माभिरहं स्मर्तव्या । अहं खलु रत्नकूटपर्वतात् कौमुदीस्नेहेनात्र समागता वर्ने । (ग) अस्ति तातस्यानुभूतप्रभावो विषाफ्हारमन्त्रः । (घ) स पाणिमोचनापर्वणि अर्थयितव्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy