________________
३ म.]
कौमुदीमित्राणन्दम् ।
(क) तदोखु तुम्हे अवरसत्यवाहपडिवसिसवणतरलिदहिदया निसग्गणरपसु [सु] वि कोमुईवयसेसु वीसंभंन करिस्सप ।
मैत्रेया-कुन्दलतिके! किमेवं सार्यवाहस्य चातुरीवैमुरुपमुभाषयसि ।
स्नुहीगवार्कदुग्धानां दृश्यं यदपि नान्तरम् ।
तथाप्यास्वादपार्थक्यं जिहाऽऽख्याति पटीयसी॥१३॥ कुन्दलता-(ख) सत्यवाह !तुब्भेहिं अहं सुमरिदव्वा । अहं खु रयणकूडपन्वयतोकोमुईनेहेण इध समागदा वट्टामि।
मैत्रेया-( विहस्य ) भद्रे! अहमपि त्वया कदाचिदुपलक्षणीयः ।
कौमुदी-(मित्राणन्दं प्रति ) (ग) अस्थि तादस्स अणुभूदपभावो विसावहारमंतो । मित्राणन्द:- ततः किम् ? । कौमुदी--(घ) सोपाणिमोअणापव्वणि अत्थिदव्यो। यथा प्रेमविहलासु अपि न तासु विश्वासमवतरति ।।
(क) ततः खलु यूयं अपरसार्थवाहप्रतिपत्तिश्रवणतरलिवादया निसर्गनरपशुष्वपि कौमुदीवयस्येषु विश्रम्भं न करिष्यथ ।
(ख) सार्थवाह ! युष्माभिरहं स्मर्तव्या । अहं खलु रत्नकूटपर्वतात् कौमुदीस्नेहेनात्र समागता वर्ने ।
(ग) अस्ति तातस्यानुभूतप्रभावो विषाफ्हारमन्त्रः । (घ) स पाणिमोचनापर्वणि अर्थयितव्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org