SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ३२ रामचन्द्रसूरिविरचितं भोदि तस्स अहं परिणे दिज्जामि । मित्राणन्दः-(सौत्सुक्यं ) ततस्ततः । कौमुदी-(क) तदो मए सह कीलिदुं पण्णसालम्मन्तरे सववसंतु चित्र पल्लंकतिरोहिदकूविआए निवडदि । कुन्दलता-(विहस्य) (ख) एसा सा अवरसत्यवाहाणं पटिवत्ती। कौमुदी-(ग) अहं उण पुव्वसंचिअं पि दविणं संगहिअ पण्णसालभंतरदुवारेण तुम्हहिं सह समागमिस्सं । मित्राणन्दः ( सरमसं ) ततः परं क गन्तव्यम्।। कौमुदी- (घ) सिंहलदीवे गन्तव् । मित्राणन्दः--मित्रोऽ (त्रम) प्यावयास्तत्रैव संघटिष्यते । कुन्दलता-( मित्राणन्दं प्रति ) (ऊ) तह कहवि जणो वेसाहिं अत्थलोहेण अस्थि विलविओ। जह पिम्मभिभलासु वि न तासु वीसासमोअरइ ॥१२॥ (क) ततो मया सह क्रीडितुं पर्णशालाभ्यन्तरे उपयसन् खलु पल्यङ्कतिरोहितकूपिकायां निपतति । (ख) एषा साऽपरसार्थवाहानां प्रतिपत्तिः। (ग) अहं पुनः पूर्वसंचितमपि द्रविणं संगृह्य पर्णशालाभ्यन्तरद्वारेण युष्माभिः सह समागमिष्यामि । (घ) सिंहलद्वीपे गन्तव्यम् । (ङ) तथा कथमपि जनो वेश्याभिरर्थलोमेनास्ति विलपितः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy