SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ३ अरः] कौमुदीमित्राणन्दम् । त्वं कौमुदी सुदति ! गात्रमिदं च पुष्प चापाभितापपरिवापनिपीतसौस्थ्यम् । अनेन ते सुखयतस्तदिदं विधातुः सर्गक्रमो भगवतो जगतां प्रतीपः ॥११॥ कौमुदी-(खगतं ) (क) भोदि तं भोदु । अहं एदेण सह गमिस्सं । (प्रकाशं ) वणनिवासपसारण मुद्धा खु अहं न विचित्तमणिदीओ जाणामि । एदं उण किं पि संखेवेण मंतेमि । अवरसत्थवाहपडिवत्तिविवरीदाए पडिवत्तीए तुमं पिक्खिस्सं । अओ वरं जं ते पडिहाई तं करिज्जासु । मित्राणन्दः-प्रिये कुड्मलाग्रदति ! अपरसार्थवाहानां प्रतिपत्तिं बोधयित्वा किमप्यपरमादिश। कौमुदी-(ख) एदं खु अम्हाणं कवडतावसपेडयं । मैत्रेयः-ततस्ततः । कामुदी-(ग) तदो जो कोवि पभूददविणो सत्यवाहो (क) यद् भवति तद् भवतु । अहं एतेन सह गमिष्यामि | वननिवासप्रसादेन मुग्धा खलु अहं न विचित्रभणितीः जानामि । एतत्पुनः किमपि संक्षेपेण मन्त्रये । अपरसार्थवाहप्रतिपत्तिविपरीतया प्रतिपत्त्या त्वां प्रेक्षिष्ये। अतः परं यत्ते प्रतिभाति तक्रियताम् । (ख) एतत्खलु अस्माकं कपटतापसपेटकम् । (ग) ततो यः कोऽपि प्रभूतद्रविणः सार्थवाहो भवति तस्याहं परिणेतुं दीये। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy