SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ३० रामचन्द्रसूरिविरचितं रात्रिन्दिवं विजयिनो हरिणेक्षणानां वक्रस्य मैत्र्यमनुरुध्य विलाञ्छनस्य । नीलोत्पलानि यदि हासमुपाश्रयेयु र्जायेत किं वद तदा जडजमवादः ॥ ८॥ कौमुदी-( अपवार्य) (क) सहि ! अज्ज केणावि कारण सत्यवाहकुमारो अमयघडिओ व्च सोहग्गमइओ व सुत्तिमउ व्च भयवं पंचवाणो मेलोअणाणं पडिहासदि।ता किं एसो अपुरवो कोवि। कुन्दलता(ख) एसो सो चिज दइएसु घडइ सोहग्गचंगिमगुणाई। चंदो चिअ जणइ वाणीसु कठिणबंधिसु सलिलाई (१)॥ मित्राणन्दः-पिये! . वक्रं शीतरुचिर्वचांसि च सुधा दृष्टिश्च कादम्बरी बिम्बोष्ठः पुनरेष कौस्तुभमणिर्मुर्तिश्च लक्ष्मीस्तव । श्रद्धालुयुगपद्विलोकितुमयं खापत्यजातं चिरा देकस्थं विरचय्य कुन्दरदने! त्वामर्णवः सूतवान्॥१०॥ अपि च (क) सखि ! अद्य केनापि कारणेन सार्थवाहकुमारः अमृतघटित इव सौभाग्यमय इव शुक्तिमय इव भावान् पञ्चबाणः मम लोचनयोः प्रतिभासते । तत्किमेषोऽपूर्वः कोऽपि। (ख) एष स खलु दयितेषु घटयति सौभाग्यचकिमगुणान् । चन्द्रः खलु जनयति.वाणी........... .............. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy