SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ २५ २ः कौमुदीमित्राणन्दम् । पाशपाणि:-(विमृश्य ) ययेयं वज्रकीलसंकुला विठोर क्यले भूमिस्तथा व्यक्तमनयोर्मयोः शल्यसमुदारमयोगः। म पुनः साटोपं वज्रकीलानादाय मित्राणन्दं केशैगुहाति।) ( मैत्रेयः प्रतिभयेन मूर्च्छति ।) मित्राणन्दः-(धैर्यमवलम्ब्यात्मगतं)। परोपकारः क्रियते स्वस्य कल्याणहेतवे । ततोऽपि यद्यकल्याणं कल्याणात्तत्पदं परम् ॥१३॥ तदतः परं भगवतो नाभेयस्य पादाः शरणम् । पाशपाणि:-अरे मापसद ! निजस्य दुर्विलसितस्य फळमनुभव । ( इत्यभिधाय सहकाराभ्यर्णमुपनयति ।) (नेपथ्ये) प्रसीद पयसांपते ! श्लथय कौमुदीर्तिरि त्रिलोकभयकर्मणी हृदयनेत्रवाग्विक्रियाम् । अमी ननु तपोधना जनविहारवन्ध्ये भव सभावमथितापदः प्रतिवसन्ति घोरे वने ॥ १४ ॥ पाशपाणिः-कथमयं कुलपतेरनुजो गजपादः । (प्रविश्य ) गजपाद:यादसांनाय ! कोऽयं निजामातरिक्रोधोबोधविप्लवः । पाशपाणिा-(सललं मित्रानन्दं विमुच्य ) मुने! कथमयं अलपतेनामाका । गजपादः-दत्ताऽस्मै कुसमतिमा पुष्पत्पुत्री कौमुदी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy