SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ २४ गवमान १ । रामचन्द्रसूरिविरचितं (नेपथ्ये साक्षेपं ) कः कालेन कटाक्षितः स्फुटरुषा दृष्टः फणीन्द्रेण का ! स्फूर्जद्वह्निकणः करिष्यति शिरः कस्याशनिर्भस्मसाद ११ झम्पां कल्पविज्ञले जलनिधौ को दातुमुत्कण्ठितः १ क्रीडावेश्मनि नः क एष मनुजः स्वैरं परिभ्राम्यति ॥ ॥ (उभौ सत्रासमाकाशमालोकयतः । ) ( ततः प्रविशति गगनादवतरणं नाटयन् पाशपाणिः कुन्दप्रभप्रभृतिक परिवारः ) C पाशपाणिः - अरे मर्त्यो ! मरणोन्मुखौ कुतस्त्यौ युवाम् ।। किमर्थच देवतायतनस्य जगतीं पुरन्दरेणापि नमस्करणीयां वसुधा संपर्कपशुराभ्यां [ पादाभ्यां ] कश्मलयतः १ । ( उभौ प्रतिभयेन प्रकम्पेते । ) मित्राणन्दः - परमेश्वर ! आवामविज्ञातद्वीपस्वरूपौ भव यानपात्रौ वणिजौ देवतायतनरामणीयकमवलोकयितुं भगवीafter | कुन्दप्रभः — परमेश्वर ! अबुद्धिपूर्वकोऽयमनयोर्मर्त्यको परापः । ।। पाशपाणि: - ( सहकारमवलोक्य कुन्दप्रभं प्रति ) प विप्लवकारी दुरात्मा खेचरापसदः कथं कचिदपि भरे मत्यौ ! जानीतं तस्य दुरात्मनः प्रहृचि । । उभी - ( समयं ) किमपि न मानीयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy