SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसरिविरचितं (नेपथ्ये) (क) सत्यवाह! अज्जा कोमई संदिसेदि । मित्राणन्द:-(विलोक्य) कयमियं कुन्दलता। (मैत्रेयः ससंप्रममुत्थाय पुरुषं बृहतिकया प्रच्छादयति।) (प्रविश्य ) कुन्दलता-(ख) सत्यवाह ! अजा कोमुई संदिसेदि। मित्राणन्दः-किमादिशति भगवती । कुन्दलता-(ग) पडिच्छेदु एदं महप्पभावं मणि सत्यवाहो । कयावि एस महंत उवयारं करिस्सदि। मित्राणन्दः-कुन्दलतिके! कीदृशमस्य प्रभावमुपवणेयति कौमुदी। (कुन्दलता कर्णे एवमेव ।) मित्राणन्दः-(सहर्ष) साधु ! समयोचितमनुगृहीतोऽस्मि भगवत्या । एते वयमागता एव रहः किमपि भगवत्या सह पोलोचयितुम् । (कुन्दलता निष्क्रान्ता ।) मित्राणन्दः-महासत्त्व ! पदार्थः कोऽप्यनोऽपि स्थितः पुंसि लघीयसि। महत्त्वक्षीबचिचेषु महत्सु खलु नाति ॥ ७॥ (क-ख) सार्थवाह ! आर्या कौमुदी संदिशति । (ग) प्रतीच्छतु एतं महाप्रभावं मणि सार्थवाहः'। कदापि एष महान्तं उपकारं करिष्यति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy