SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ १ अ ] कौमुदीमित्राणन्दम् । क्रियाणाम् १ । मित्राणन्दः -- ( सानन्दं मैत्रेयं प्रति ) सुमेधा निश्चितं वेधाः साधूनामानुकूलिकः । जाने यानस्य भङ्गोऽयमस्माकं श्रेयसी क्रिया ॥ १९ ॥ ( नेपथ्ये ) भो भो आश्रमकर्मपटवो बटवः ! प्रमार्जयत होमगृहाङ्गणानि, प्रज्वालयत जातवेदसः, सन्निधापयत समिधः । ननु इदानीं कुलपतेः प्रदोषसन्ध्यासवनसमयः । मैत्रेयः - ( सभयमात्मगतं ) कथमुत्थानसमयः कुलपतेः १ । (प्रकाश) भगवन् ! एतावत्यपि सार्थवाहप्रयोजने किं निमिसोऽयं कालविलम्बः १ । गजपाद: – ( कुलपतिं प्रति सकैतवं ) यदभिधत्ते सार्थवाहस्तदस्तु । १ कुलपतिः -- ( मित्राणन्दं प्रति सविषादमिव ) भवत्प्रेमाई - चेतसो वयं किं नानुतिष्ठामः ? । तदुत्तिष्ठ स्वयमेव विमुञ्चोटजाभ्यन्तरे स्वमुद्रामुद्रितं द्रविणजातम् । वत्से कौमुदि ! दर्शय सार्थवाहस्योटजाभ्यन्तरम् । कौमुदी - (क) इदो इदो सत्थवाहे । ( उभौ मध्यप्रवेशं नाटयतः । ) कौमुदी - ( सकपटं ) ( ख ) अज्जउत्त ! ( पुनः सलज्जं ) १३ (क) इत इतः सार्थवाहः । (ख) आर्यपुत्र !, सार्थवाह । अस्ति बहु मन्त्रयितव्यम्, पर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy